________________
अमरकोषः
[द्वितीयकाण्डे१ अपामार्गः शैखरिको धामार्गधमयूरको ॥ ८८ ॥
प्रत्यकपर्णी' केशपर्णी किणिही सरमधरी। २ हजिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ।। ८९ ॥
अङ्गारवल्ली बालेयशाकघर्षरवर्धकाः। ३ मञ्जिष्ठा विकसा जिकी समझा कालमेषिका ॥२०॥
मण्डकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि । ४ यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ।।
रोदनी कच्छुराऽनन्ता समुद्रान्ता दुपलमा। ५ पृश्निपर्णी पृथक्पर्णी "चित्रपर्ण्यध्रिवल्लिका ॥ १२ ॥
, अपामार्गः, शैचारिकः (+शिखरी ), पामार्गवः (+अधामार्गवः ), मयूरका (४ पु), प्रत्यकपर्णी ( + प्रत्यक्पुष्पी), केशपर्णी ( + कीशपर्णी), किणिही, स्वरमारी (४ सो), 'चिचिढा' के ८ नाम हैं ।
१ हलिका ( + फक्षिका), ब्राह्मणी, पना, भार्गी (+भृगुणा ), माणपष्टिका, अनारवही (स्त्री), बालेयशाकः, वर्वरः, वर्धकः (३ पु), 'ब्रह्मनेटी, भारती के ९ नाम हैं।
३ मजिठा, विकसा ( +विकषा), निङ्गी, समगा, कालमेषिका (+काकमेशिका), मण्डूकपर्णी, मण्डोरी ( + मण्डीरी), भण्डी, पोजनवडी (+पोजनपर्णी । ९ सी), 'मजीठ' के ९ नाम हैं।
४ यासा, यवासः, दुःस्पर्शः, धन्वयासः (+धनुर्यासः), कुनाशकः (५), रोहनी ( + चोदनी), कछुरा, अनन्ता, समुद्रान्ता, दुरालभा (+दुरालम्मा । ५ वी), 'जवासा' के १० नाम हैं।
५पस्निपर्णी, पृषपर्णी, चित्रपर्णी, अधिवल्लिका (+ अतिपर्णिका मुकु०),
१. 'काशपणी' इति पाठान्तरम् । २. 'फजिका' इति मुकुटसंमतं पाठान्तरम् ।। ३. काठमेशिका' इति पाठान्तरम् । ४. मण्डीरी भण्डी योजनपण्यपि' इति पाठान्तरम् ॥ ५. चित्रपण्यधिपर्णिका' ति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org