________________
अमरकोषः
[ द्वितीय काण्डे
-१ ऽथ कुटजः शक्रो वत्सकी गिरिमल्लिका ॥ ६६ ॥ २ एतस्यैव कलिङ्गेन्द्रयवभद्रयवं ३ कृष्णपाकफलाविग्नसुषेणा:
४
१४४
फले ।
करमर्दके ॥ ६७ ॥
कालस्कन्धस्तमालःस्यात्तापिच्छोऽप्य५थ सिन्दुके । सिन्दुवारेन्द्र सुरसौ निर्गुण्डीन्द्राणि केत्यपि ॥ ६८ ॥
१ कुटजः, शक्रः, वरसकः ( ३ पु ), गिरिमल्लिका (स्त्री) 'कौरेया' के ४ नाम हैं ॥
३ कलिङ्गम् ( + पु स्त्री ) इन्द्रयवम् ( + g ), भद्रयवम् ( + : । ३ न ), 'इन्द्रयत्र' के ३ नाम हैं ॥
३ कृष्णपाकफलः, अविद्मः ( + आविनः ), सुषेणः, करमर्दक: ( ४ पु ), 'करौंदा, करवन' के ४ नाम हैं ।
४ कालस्कन्धः, तमालः, तापिच्छः ( + तापिञ्जः, तापिन्छः | ३ पु ), 'सूत' के ३ नाम हैं ॥
५ सिन्दुकः ( + सिन्धुकः ), सिन्दुवारः, इन्द्रसुरसः ( + इन्द्रसुरिसः । ३) निर्गुण्डी ( + निर्गुण्ठी ), इन्द्राणिका (२ स्त्री) 'सिंधुआर' के ५
नाम हैं ॥
लिङ्गसार्यदोषस्यानादृतत्वेम दशानामपि नाम्नामेकपर्यायतामाह, तत्र प्रमापकवचनानि चोपन्यस्तानि । तद्यथा
यदिन्दुः- 'अग्निमन्थोऽग्निमथनस्त कार्यरणिको जयः । अरणिः कणिका सैव तपनो वैजयन्तिकः ॥ १ ॥ इति ॥
चन्द्रनन्दनश्चाह
-47
'अग्निमन्योऽग्निमथनस्तर्कारी वैजयन्तिका । वह्निमन्थोऽरणिः केतुर्जयः पावकमन्थनः ॥ तर्कारी वैजयन्ती च वह्निनिर्मन्थनी जया ॥' इति च । errer- 'अग्निमन्यो जयः स स्याछ्रीपर्णी गणिकारिका । जया जयन्ती सर्कारी नादेयी वैजयन्तिका' ।। १ ॥ इति वचनसंगतिः' इत्यवधेयम् ॥
१. 'सिन्दुवारेन्द्रसुरिसौ' इति पाठान्तरम् ॥
२-२. इन्द्रयवं कुटनफलम् भद्रयवं कुटजबीजम् । यदाहफलानि तस्येन्द्रयवं बीजं भङ्ग्यवास्तथा' इति की० स्वा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org