________________
वनौषधिवर्गः ४ ]
मणिप्रभाव्याख्यासहितः ।
-१ शिरीषस्तु कपीतनः । भण्डिलोऽप्यस्थ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥ ३ एतस्य कलिका गन्धफली स्या४दथ केसरे । 'बकुलो ५ वञ्जुलोऽशोके ६ समौ करकदाडिमौ ॥ ६४ ॥ ७ चाम्पेयः केसरो नागकेसरः कानाह्वयः । ८ जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ ९ श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका ।
जयो
१ शिरीषः, कपीतनः, भण्डिलः ( + भण्डिरः भण्डील:, भण्डी = भण्डिन् । ३ ), 'सिरस' के ३ नाम हैं ॥
२ चाम्पेयः, चम्पकः, हेमपुष्पकः ( ३ पु ) 'चम्पा' के ३ नाम हैं ॥ ३ गन्धफली ( स्त्री ), 'चम्पाकी कली' का १ नाम है ॥
१४३
४ केसरः (+ केशरः), बकुल : ( + वकुलः । २ पु), 'मौलसरी' के २ नाम हैं ॥
५ बजुलः, अशोकः ( २ ), 'अशोक' के २ नाम हैं ॥
६ करकः, दाडिम: ( + दाडिम्बः, दालिमः, डालिमः । २), 'अनार' के २ नाम हैं ।
७ चाम्पेय:, केसरः, नागकेसरः, काञ्चनाह्वयः ( + 'सोनेके वाचक सब नाम' । ४ पु ), 'नागचम्पा पुष्पवृक्ष' के ४ नाम हैं ॥
८ जया, जयन्ती, तर्कारी, नादेयी, वैजयन्तिका ( ५ स्त्री ), 'जाही, अरणी या गनियार' के ५ नाम हैं ॥
९ श्रीपर्णम् (न), अग्निमन्थः, कणिका, गणिकारिका ( २ स्त्री ), जयः ( शेष षु ), भा० दी० 'जयपर्ण' के ५ नाम हैं । ( 'जया' 'अरणी' के हैं, यह बी० स्वा० का मत है" ) ॥
१० नाम
१. ' वकुलो वज्जलोऽशोके' इति पाठान्तरम् ॥
२. एतन्मते 'जयादि वैजयन्तिका' वघि स्त्रीलिङ्गशब्दानुक्त्या मध्ये क्लीन 'श्रीपर्ण' शब्दस्य पुंलिङ्ग 'अभिमन्ध' शब्दस्य च कथनान्तरं स्त्रीलिङ्गस्य 'कणिका 'दिशब्दद्वयस्य ततश्च भूयो - ऽपि पुंलिङ्ग 'जय' शब्द स्योक्तत्वेन लिङ्गसाङ्कर्यात् 'भेदाख्यानाय - (११११४ ) ' इत्यादिग्रन्थकार - प्रतिशाभङ्गापत्तिवारणाय मानुनीदीक्षितः पञ्च नामानि पृथक्चकार । क्षीरस्वामी तु वनौषधिवर्गे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International