________________
१४२
अमरकोषः ।
१ 'पनसः कण्टकिफलो २ निचुलो हिजलोऽम्बुजः ।
३ काकोदुम्बरिका ४ अरिष्टः
2
' फल्गुर्मल यूर्जघनेफला ॥ ६१ ॥ सर्वतोभद्रहिङ्गुनियलमालकाः ।
'पिचुमन्दश्च निम्बे ५ऽथ पिच्छिलाऽगुरुशिशपा ॥ ६२ ॥
६ कपिला भस्मगर्भा सा
-
[ द्वितीयकाण्डे
१ पनसः ( + पणसः, दुर्ग मतसे; + फलसः ) कण्टकिफलः ( + कण्टकफलः । २ पु ), 'कटहल' के २ नाम हैं ॥
२ निचुलः ( + निचोडः ), हिजलः ( + इज्जल ), अम्बुजः ( ३ पु ), भा० दी० मतसे 'स्थलवेत' के ती० स्वा० तथा महे० मत 'जलबेंत' के और अन्य मतसे 'समुद्रफल' के ३ नाम हैं ॥
३ काकोदुम्बरिका, फक्गुः, मलयूः ( + मलपूः मलापू:-) जघने फला ( ४ स्त्री ), 'कठूमर कालागूलर' के 8 नाम हैं ॥
४ अरिष्टः, सर्वतोभद्रः, हिङ्गुनिर्यासः, मालकः, पिक्षुमन्दः ( + पिचुमर्दः क्षी० स्वा० ) निम्ब: ( ६ पु ) 'नीम' के ६ नाम हैं ॥
५ पिच्छिला, "अगुरु ( न ), शिंशपा ( + अगुरुशिंशपा, क्षी० स्वा० । शेष स्त्री ), भा० दी० मतसे 'शीशम' के ३ नाम हैं ॥
६ कपिला ( भा० दी० ने इसे विशेषण माना है, पर्याय नहीं ) भस्मगर्भा ( २ स्त्री ), 'कपितवर्णवाले शोशम' के २ नाम हैं । ( महे० ने पिच्छिला, अगुरुशिंशपा, कपिला, महमगर्भा । ४ स्त्री ), इन चारोंको पर्यायवाचक कहा है' ) ||
"
१. 'पणसः कण्टकिफलः निचुल हज्जलोऽम्बुजः' इति पाठान्तरम् ॥
२. 'फल्गुलपूर्जघने फला' इति पाठन्तरम् ॥ ३. 'पिचुमर्दश्च' इति पाठान्तरम् ॥
४. 'अगुरु, शिंशपा' इति नामद्वयम् ' गुरु क्लीबेशिशपायां जोङ्गके लघुनि त्रिषु' इति रुद्रः । अगुरुसारा शिशपा इत्येकमैव नामेति क्षी० स्वा० महे० च । अत्र रुद्र मा० दी० 'अगुरु क्लीबं जोनकशिशपयोर्वाच्यत्र लघुनि ( मैदि० पृ० १४१ इलो० १४१ ) इति रान्तवर्गे मैदिन्युक्तेः - अगुरुस्त्वगुरौ लघौ शिशपायां-' (अने० सं० ३।५२० ) इति हेमचन्द्राचार्योक्तेश्च विरोधेऽपि स्त्रीलिङ्गयोः पिच्छल शिशपा' शब्दयोर्मध्ये क्लीबस्य 'अगुरु' शब्दस्य मा० दी० मतेऽङ्गीकारेण 'भेदाख्यानाय - ( ११११४ ) इति ग्रन्थकारप्रतिज्ञाविरोध त्ययधेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org