________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः।
१४१ १ मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः
स्योनाकशुकनासर्क्षदीघंवृन्तकुटनटाः शोणकश्वारलौ २ तिष्यफला त्वामलकी त्रिषु ॥ ५७॥ अमृता च वयस्था च ३ त्रिलिङ्गस्तु बिभीतकः। नाक्षम्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥ अभया त्वव्यथा पथ्या कायस्था पूतनाऽमृता। हरीतकी हैमवति चेतकी श्रेयसी . शिवा । ५६ ॥ ५ पीतः सरलः पूतिकाष्ठं चाऽथ ६ दुमोत्पलः ।
कर्णिकारः परिव्याधो ७ लकुचो लिकुचो बहुः ॥६०॥
१ मण्डूकपर्णः, परत्रोर्णः, नटः, कट्वङ्गः, टुण्टुकः ( + दुन्दुक), स्योनाकः, (+श्योनाकः), शुकनासः, ऋक्षा दीर्घवृन्तः, कुटनटः, शोणकः ( + शोनका, पी० स्वा) अरलुः ( + भरटुः । १२ पु ), 'सोनापाठा' के ११ नाम हैं ।
२ तिष्यफला, आमलकी (+ आमला । त्रि) • अमृता, वयस्था ( + कायस्था ही. स्वा० । शेष स्त्री) 'माँवले के ४ नाम हैं ।
३ विभीतकः (त्रि), अक्षः (बिभीतकाक्षः) तुषः, कर्षफलः, भूता. वासः (भूतवासः), कलिद्रुमः (५ पु), 'बहेड़ा' के ६ नाम हैं ।
४ अभया, अन्यथा, पथ्या, कायस्था ( + वयस्था), पूतना, अमृता, हरीतकी हैमवती, चेतकी, श्रेयसी शिवा (११ स्त्री) 'हर' के ११ नाम हैं।
५ पीतनुः, सरलः (२ पु) पूति काष्ठम् (न), 'सरलनामक काष्ठ (वृक्ष)-विशेष' के ३ नाम हैं ।
६ दुमोस्पलः कर्णिकारः, परिव्याधः (३ पु) कठचम्पा' के ३ नाम हैं। ७ लकुचः लिकुचः सहुः (+बहुः । ३ पु), 'बड़हर' के ३ नाम हैं।
१. 'मण्डूकपर्णपत्रोणनटकट्वङ्गदुन्दुकाः' इति पाठान्तरम् ॥ २. 'श्योनाकशुकनास......" इति पाठान्तरम् ।।३.'श्योनकश्चारलौ' इति पाठान्तरम् ।।
४.तिष्य मङ्गल्यं फलं यस्याः सा तिष्यफला । तत्त्वश्चास्याः'नित्यमामलके लक्ष्मीनित्यं हरितगोमये। नित्यं शंखे च पद्धे च नित्यं शुक्ले च वाससि ॥
श्त्युक्तरित्यवधेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org