________________
१४०
१
अमरकोषः।
[द्वितीयकाण्डेचञ्चः पञ्चाङ्गुलो 'मण्डवर्धमानन्यडम्बकाः ॥ ५१ ॥ अल्पा शमी शमीरः स्या२च्छमी सक्तफला शिवा । 'पिण्डीतको मरुषकः श्वसनः करहाटकः ॥ ५२ ।। शल्यश्च मदने ४ शक्रपादपः पारिभद्कः । भद्रदारु किलिमं पीतदारु च दारु च: ५३ ॥ पूतिकाष्ठं च सप्त स्युदेवदारुण्य५थ द्वयोः । पाटलिः पाटला मांघा काचस्थाली फलेरुहा ! ५४ ॥ कृष्णवृन्ता कुबेराक्षी ६ श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ।। ५५॥ विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा।
गुलः मण्डः ( आमण्डः, अमण्डः आदण्डः ), वर्द्धमानः, व्यडम्बकः ( + व्य. डम्बरः। + व्यडम्बनः स्वा० । ११ पु), 'परण्ड, रेड' के नाम हैं ।
१ शमीरः (पु)'छोटी शमी' का १ नाम है ॥ २ शमी, सक्तफला (+ शक्तफली), शिवा (३ स्त्री)'शमी' के ३ नाम हैं ॥
३ पिण्डीतकः मरुषकः (+मरुवकः), श्वसना, करहाटकः (+ करहाट:), शक्यः, मदनः (६ पु) 'मयनफल' के ६ नाम हैं ॥
४ शक्रपादपः, पारिभद्रकः (+पारिभद्रः । २ पु) भद्दारु (+ पु) दुकिलिमम् , पीतदारु, दारु (+ २ पु) पूतिकाष्ठम् , देवदारु (६ न) 'देवदारु' के ८ नाम हैं ।
४ पाटलिः ( + पाटली । स्त्री पु) पाटला, मोघा ( + अमोघा ), काचस्थाली (+ काकस्थाली, + काला, स्थायी, २ जी. स्वा०), फलेरुहा, कृष्णवृन्ता, कुबेराक्षी (६ स्त्री), 'पाढर' के ७ नाम हैं ॥
६ श्यामा, महिलाह्वया, लता, गोवन्दनी (+गौः = गौः, वन्दनी), गुन्द्रा, प्रियः, फलिनी, फली, विज्वक्सेना, गन्ध फली, कारम्भा (११ स्त्री), प्रियकः (पु), 'ककुनी, टाँगुन' के १२ नाम हैं । १. 'मण्डवर्धमानन्यडम्पराः' इति पाठान्तरम् ॥ २. 'पिण्डीतको मरुवकः' इति पाठान्तरम् ॥ ३. काला स्थाली फलेरुहा' इति पाठान्तरम् ॥ ४. 'वन्दनी पुष्पशोमना । गन्धप्रियङ्गुः कारम्मा लता गौवर्णभेदिनी' इतीन्दूक्तेः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org