________________
वनौषधिवर्गः ४ ]
मणिप्रभाव्याख्यासहितः ।
१ प्रकीर्यः पूतिकरजः 'पूतिकः कलिमारकः । २ करञ्जभेदाः षडग्रन्थो मर्कट्यङ्गारवल्लारी ॥ ४८ ॥ रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।
३ रोही
४ गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥ ५ अरिमेदो विट्खदिरे ६ कदरः खदिरे सिते ।
सोमवल्कोऽप्यज्थ उरुबूकश्च
व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥ रुचकश्चित्रकश्च
सः ।
१ प्रकीर्यः पूतिकरजः ( + पूतीकरजः, पूतीकरञ्जः ) पूतिकः ( + पूतीकः), कलिमारकः ( + कलिकारकः । ४ पु), 'काँटेदार करञ्जके पेड़' के ४ नाम हैं ॥
परण्ड
१३६
२ षड्प्रन्थः (पु), मर्कटी, अङ्गारवल्लरी ( २ स्त्री ) 'करञ्जके भेद' का १- १ नाम है ॥
३ रोही ( = रोहिन ), रोहितकः ( रोहितः ) प्लीहशत्रुः, दाडिमपुष्पकः ( + रक्तपुष्पकः । ४ पु ) 'गुलनार या लाल करञ्ज' के ४ नाम हैं ॥
४ गायत्री ( स्त्री । गायत्री = गायत्रिन्, पु ), बालतनयः ( + बालपत्त्रः ) खदिरः दन्तधावनः ( ४ पु ) 'कत्था, खैर' के ४ नाम हैं ॥
५ अश्मेिदः ( + परिमेदः, अहिमेदः, अहिमार :), विट्खदिरः ( २ पु ) 'बदबू करनेवाले कत्थे' के २ नाम हैं ॥
६ कदरः सोमवल्कः ( २ पु ), 'सफेद कत्थे' के २ नाम हैं ॥
७ व्याघ्रपुच्छः ( + व्याघ्रदल: ) गन्धर्वहस्तकः, एरण्डः, उरुवूकः (+रुवुः, रुवुः, रुवूकः रुबुकः उरुबूकः उरुवुकः, ) रुचकः, चित्रकः, चचुः, पञ्चा
:
१. 'पूति ( ती ) कः कलिकारकः' इति पाठान्तरम् ॥
२. 'खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्त्रश्च जिह्मशल्यः क्षितिक्षमः ' ॥ १ ॥ इत्युक्त्वा 'बालपरत्र' शब्दस्य 'खदिरयवासे' त्यर्थयोरभिमतत्वेन 'बालपुत्र' भ्रान्त्या ग्रन्थकारोऽतत्र 'बालतनय' शब्दमुक्तवान् । तस्मादत्र 'बालपत्त्रश्च खदिरों' इति पाठः समीचीन इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org