________________
१३८
अमरकोषः। [द्वितीयकाण्डे१ 'साले तु सर्जकार्याश्वकर्णकाः सस्यसंवरः ॥ ४४ ! २ नदीसों वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः । ३ राजादनः फलाध्यक्षः क्षारिकायामथ द्वयोः ॥४५॥
इङ्गदी तापसतरु५ जे चमिमृदुत्वची। ६ पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिईयोः॥४६॥ ७ पिच्छा तु शाल्मलीवेष्टे ८ रोचनः कूटशाल्मलिः । ९ चिरबिल्वो नक्तमालः करजश्व करके ।। ४७॥
१ सालः (+ शालः, श्यालः), सर्जः (+सर्जकः), कार्यः (+ कायः), अश्वकर्णकः, सस्यसंवरः (+ सस्यशंबरः। ५ पु) 'शाल या सखुआ' के ५ नाम हैं ।
२ नदीसजः, वीरतरुः, इन्द्रदुः, ककुभः, अर्जुनः, (५ पु), 'अर्जुन वृक्ष' के ५ नाम हैं।
३ राजादनः ( + न ), फलाध्यक्षः ( २ पु ), क्षीरिका (स्त्री), 'खिरिनीके पेड़ के ३ नाम हैं ।
४ इङ्गुदी (स्त्री पु), तापसतरुः (पु), 'इङ्गुदी इड-आके पेड़ के २ नाम हैं।
५ भूर्जः (+भृजः), चर्मी ( = चर्मिन् ), मृदुवक ( = मृदुस्वच । + मृदुच्छदः । ३ पु ), भोजपत्रके पेड़ के ३ नाम हैं ।।
६ पिच्छिला, पूरणी, मोचा (+ मोचनी। ३ स्त्री ), स्थिरायुः ( = स्थिरायुस, पु), शाल्मलिः (+ शाल्मली, शाल्मलः। स्त्री पु), 'सेमल के पेड़ के ५ नाम हैं |
७ पिच्छा (स्त्री), शाल्मलीवेष्टः (भा० दो० पु), 'मोचरस के २ नाम हैं ।
८ रोचनः, कूटशाएमलिः ( + कुशाल्मलिः । २ पु ), 'काला सेभर'के २ नाम हैं।
९ चिरबिरुवः (+चिरिबिरुवः ), नक्तमालः (+ रक्तमालः, क्षी० स्वा०), करजः, करजकः (४ पु), 'करञ्ज' के ४ नाम हैं ।
१. 'शाले तु सर्जकाश्विकर्णकाः सस्यशंबरः' इति पाठान्तरम् ॥ २. 'चिरिबिल्वो रक्तमालः' इति पाठान्तरम् ।।
३. षष्टिवर्षसहस्राणि वने जीवति शाल्मलिः' इत्युक्तेरस्य स्थिरायुष्ट्वमित्यन्वर्थे नामेत्यवधेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org