________________
१३२
अमरकोषः । [द्वितीयकाण्डे१ आरग्वधे 'राजवृक्षशंपाकचतुरडलाः ॥ २३ ॥
आरेवतव्याधिघातकृतमालसुवर्णकाः । २ स्युर्जम्बीरे दन्तशउजम्भजम्भीरजम्भालाः ॥२४॥ ३ वरुणो वरणः सेतुस्तिक्तशाः कुमारकः । ४ पुन्नागे सुरुषस्तुङ्गः केसरो देववल्लभः : २५ ॥ ५ पारिभद्रे निम्बतरुमन्दारः पारिजातकः। ६ तिनिशे स्यन्दनो नेमी रथद्रतिमुक्तकः ।। २६ ।। वजुलश्चित्रकृचाथ द्वौ पीतनकपीतनौ ।
आम्रातके ८ मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७॥ छदः ( ४ पु) 'सतवना, छितवन' अर्थात् 'सात पत्तेवाले वृत-विशेष, सप्तपर्ण के ४ नाम हैं।
भारग्वधः (+ आग्र्वधः, अरग्वधः), राजावृक्षः, शंपाकः (+शम्याकः, संपाकः) चतुरङ्गुलः, आरेवतः, व्याधिधातः, कृतमालः, सुवर्णकः ( + सुपर्णकः, सुवर्णः, सुपर्णः, । ८ पु ), 'अमलतास' के ८ नाम हैं ॥
२ जम्बीरः, दन्तशठः, जम्मः, जम्भीरः, जम्भलः (+जम्मरः । ५ पु), 'जंबोरी नीबू के ५ नाम हैं।
३ वरुणः, वरणः, सेतुः, तिक्तशाकः, कुमारकः ( ५ पु) 'वारुण' के ५
४ पुलागः, पुरुषः, तुङ्गः, केसरः ( + केशरः), देववल्लभः (५ पु) नागकेशर वृक्ष' के ५ नाम हैं ।
५ पारिभद्रः, निम्बतरु, मन्दारः, परिजातकः (४ पु) 'बकायन' के १ नाम हैं।
तिनिशः, स्यन्दनः, नेमिः (+नेमी = नेमिन् ), रथद्ः अतिमुक्तकः, वालः, चित्रकृत् ( ७ पु) 'वजुल, तिनिश' के ७ नाम हैं।
पीतनः, कपीतनेः, आम्रातकः ( + अम्रातकः । ३ पु), 'अमड़ा' के ३ नाम है।
८ मधूकः (मधुका, मधूला, मधुला), गुडपुष्पा, मधुगुमा, वानप्रस्था, १, 'राजवृक्षशम्याकचतुरङ्गुलाः' इति पाठान्तरमिति सभूत्यादय इति मा० दी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org