________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः ।
१ विदार्याधास्तु मूलेऽपि २ पुष्पे क्लीवेऽपि पाटला। ३ खोधिद्मश्चलदलः पिप्पलः कुञ्जराशनः ॥२०॥
अश्वत्थेस्थ करिस्थे स्युर्दधित्थग्राहिमसायाः ।
नगिन्द्रधिफलः पुष्पफलादन्तशठावपि ॥२९॥ ५ उदुबरो जन्तफलो यक्षालो हेमदुग्धकः । ६ कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ ७ सप्तपर्णो 'विशालत्वशारदो विषमच्छदः ।
१ विदारी (स्त्री), आदि ( 'आदि' शब्दसे 'शालपणी, अंशुमती, गम्भारी, .......) शब्द 'मल, फल और फल' अर्थ में प्रयुक्त होनेपर भी पूर्ववत् लिङ्ग रहता है अर्थात् नपुंसकलिङ्ग नहीं हाता । (जैसे-विदारी, शाल. पर्णी, अंशुमती, गम्भारी (४ स्त्री, ......" ) 'मूल फल और फूल' अर्थमें प्रयुक्त होनेपर भी पहलेवाला स्त्रीलिङ्ग ही रह गया है, नपुंसकलिङ्ग नहीं हुआ है)।
२ पाटला (स्त्री न ), 'पाटलाके फल' अर्थ में यह स्त्रीलिङ्ग और नपुंसक लिङ्ग होता है।
३ बोधिद्रुमः (+ बोधिः ), चलदलः, पिप्पलः, कुञ्जराशनः (+ गजाशनः), अश्वस्थः (५ पु) 'पीपलके पेड़ के ५ नाम हैं ।
४ कपित्थः (+कबित्य, कविस्थः), दधिया, माही (=ग्राहिन्) मन्मथा, दधिफल:, पुष्पफलः, दन्तशठः (७ पु) 'कैंथ' के ७ नाम हैं। __ ५ उदुम्बरः ( उदुम्बरः) जन्तुफलः, यज्ञाङ्गः, हेमदुग्धकः ( पु) 'गूलर' के ४ नाम हैं।
६ कोविदारः, चमरिकः, कुद्दालः, युगपरत्रकः (४पु), 'कचनार' के ४ नाम हैं ।
७ सप्तपर्णः, विशालस्वक ( = विशालस्वच्) शारदः ( + शारदी), विषम१. 'विशालत्वक् शारदी' इति पाठान्तरम् ।। २. "विहीने प्रसवं सर्वम्' (२।४।१८) इति स्त्रीत्वबाधनायेमानीत्यवधेयम् ॥
३. यत्तु मा० दी० 'पाटलः कुसुमे वर्णेऽप्याशुत्रोहिश्च पाटला' इति शाश्वतोक्त्या 'पाटला' शब्दस्य पुंस्त्वमप्युक्तम् , तत्तु 'पाटला पाटलौ स्त्री स्यादस्य पुष्पे पुनने ना' (मेदि० पृ० १६६ श्लो० १०९ ) इति मेदिन्या पुंस्त्वनिषेधाद्-पाटलन्तु कुङ्कुमश्वेतरक्तयोः। पाटलः स्यादाशु बीहिः पाटला पाटलिट्ठ में' (अने० सं० ३६६६४) इति हेमोकेश्च चिन्त्यमेवेति विमावनीयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org