________________
वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः ।
१३३ वानप्रस्थमधुष्ठोलो १ 'जलजेऽत्र मधूलकः । २ पीली गुडफल: संखी ३ तस्मिस्तु गिरिसम्भवे ॥ २८ ॥
'पक्षोटकन्दरालो बाटोटे तु निकोचकः । ५ पताशे किंशुकः पर्षी वातपोधोऽथ वेतले ।। २६ ॥
रथा-पुष्पविदुरशांतवानरिझुलाः ७ द्वौ पारे साधावलो नादेयी बाम्बुवेतसे ॥३०॥ ८ शोभाजने शग्रुतीगन्धकाक्षीवमोचकाः।
मधुष्ठीलः (+ छोलः । ५ पु), 'महुआ' के ५. नाम हैं।
१ मधूल : (+मधूलः । पु), 'पानी या पहाड़पर होनेवाले महुए' का एक नाम है । ( इसके पने बहुत बड़े २ होते हैं')॥ ___पीलुः, गुलफलः, संनी ( = सिन् । ३ ५), 'पीलुनामक वृक्षविशेष' के ३ नाम हैं। ___३ अनोटः, कन्दरालः ( + कर्परालः । २ पु), 'पहाड़ी पीलु' के २ नाम हैं।
४ अङ्कोटः ( + अङ्खोटः, अकोला ), निकोचकः ( + निकोटकः । २ पु), देलानामक वृक्ष-विशेष' के २ नाम हैं ।
५ पलाशः, किंशुकः, पर्णः, वातपोथः ( ४ पु), 'पलाश के ४ नाम हैं।
६ वेतसः, रथः, अभ्रपुष्पः ( + स्थाभ्रपुष्पः ), बिदुरः, शीतः (+न), वानीरः, वझुल ( ७ पु), 'बेत' के ७ नाम हैं ।
७ परिव्याधः, विदुला, नादेयी (स्त्री), अम्बुवेतसः ( + जलवेतसः । शेष पु), 'जलबेत' के ४ नाम हैं।
शोभाअनः ( + शौभाजनः, सोभाजनः, सौभाजनः) शिमः, तीपण. गन्धकः, अक्षीवः ( + आक्षोवः, भावोस, मु.), मोचकः (+मोचः । ५५), 'सहिजन' के ५ नाम हैं ।
१. गिरिजेऽन्न मधूलकः, इति पाठान्तरम् ॥ २. 'अक्षोटकपराको' इति पाठान्तरम् ॥
३. 'शिग्रुतीक्ष्णगन्धकाझीरमोचकाः इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org