________________
१०८ अमरकोषः।
[प्रथमकारे-१ शरावत्यास्तु योऽवधेः॥६॥ देशः प्राग्यक्षिणः प्राच्य २ उदीच्यः पश्चिमोत्तरः। ३ प्रत्यन्तोम्लेच्छदेशः स्यात् ४ मध्यदेशस्तु मध्यमः॥७॥ ५ मार्यावर्तः पुण्यभूमिमध्यं 'बिन्ध्यहिमालयोः ।
maaamanane
'प्राच्यः (पु), 'शरावती नदोके पूर्व और दक्षिण वाले देश का नाम है ॥
दीच्यः (पु), 'शरावती नदीके पश्चिम और उत्तर वाले देश का नाम है ॥
३ प्रत्यन्तः, ग्लेच्छदेशः (२ पु), म्लेच्छ देश' अर्थात् 'कामरूप आदि' के २ नाम हैं। ___४ मध्यदेशः मध्यमः (पु), 'मध्यदेश के २ नाम हैं ॥
५ भार्यावर्तः (पु), पुण्यभूमिः (स्त्रो), 'विन्ध्याचल और हिमालय पहाड़ के बीचवाले देश के २ नाम हैं ।
१. 'विष्यहिमागयोः इति पाठान्तरम् । २, ३. उक्तञ्च काशिकायाम्
'प्रागुदलौ विमजते हंसः क्षीरोदके यथा ।
विदुषां शब्दसिद्धयर्थे सा नः पातु शरावतो ॥१॥ इति ॥ ४. तदुक्तं-चातुर्वण्र्यव्यवस्थानं यस्मिन्देशे न विद्यते ।
तं म्लेच्छविषयं प्राहुरायविर्तमतः परम्' ।। इति ।। विषयो देशः। ५. तदुक्तं मानुना--'हिमवदिन्ध्योर्मध्यं यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ १॥ (२।२९)। अत्र विनशनं तीर्थविशेषः, परे प्रसिद्धाः ॥ ६. तदुक्तं मनुना-'आसमुद्राच्च वै पूर्वादासमुद्राच्च पश्चिमाव ।
तयोरेवान्तरं गिर्यारार्यावर्त विदुषाः१॥ इति ( २।२२ )॥ तयोहिमवदिन्थ्यपर्वतयोरित्यर्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org