________________
भूमिवर्गः ॥] मणिप्रभाब्याख्यासहितः ।
१०७ १ समानी मरुधधानी २ वे खिलाप्रहते समे ॥ ५॥
त्रिघ३थो जगती लोको विष्टपं भुवनं जयत् । ४ लोकोऽयं भारतं वर्षे
१ मरु, धन्वा ( = धन्वन् । २ पु), 'मरुस्थल' अर्थात् 'मारवाद देश पा राजपूतानेकी जमीन' के १ नाम है।
२ खिरम् , अप्रहतम् (२ त्रि), 'विना जुति हुई जमीन' के २ नाम हैं।
५ जगती (बी), लोकः (पु)विष्टपम ( + पु, + पिष्टपम् ), भवनम्, 'जगत् ( ३ न ), 'भूतल जगत् के ५ नाम हैं ॥
४ भारतम् ( + भारतवर्षम् , मारतवर्षः, पु न । न ) 'हिन्दुस्तान' का १ नाम है। ('यह हिन्दुस्तान' जम्बूद्वीपका नवमांश है। वर्ष ९ हैंभारत :, किं पुरुष, २ हरिचर्ष ३ सम्म ४, हिरण्मय ५, कुरु ६, भद्राश्व ७, केतुमाल ८ और इलावृत्त ९ । इनमें क्रमशः ३ हिमालय के दक्षिण, ३ उत्तर, १-१ पूर्व तथा पश्चिम और १ मध्य भाग में है')॥
१. एक महाभूतं 'पृथवी' पञ्चमहाभूतविषयेन्द्रियात्मकं 'जगत्' इति 'पृथवीजगत्यो दः॥
२. 'उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षे तद्भारतं नाम भारती पत्र सन्ततिः ॥ १॥ इति ।
वर्ष स्थानं विदुः प्राचाः इमं लोकं च भारतम् ॥इति मारविश्च । ३. तदुक्तम् । बम्बूद्वीपस्थान नववर्षाणां नामानि -
'स्याद्भारतं किम्पुरुषं हरिवर्षे च दक्षिणाः। रम्यं हिरण्मयकुरू हिमाद्ररुत्तरास्त्रयः ॥१॥ मद्राश्वकेतुमालौ तु दो वर्षों पूर्वपश्चिमौ । इलावृत्तं तु मध्यस्थं सुमेरुयंत्र तिष्ठति ॥ २ ॥
इति वाचस्पतिः । एषां सीमां ब्रुवन् क्षी० स्वा० स्वाहावेव वर्षाग्बाह । तद्यथा
'हिमवान् हेमकूटश्च निषषो मेरुरन्तरे। नीकः श्वेतश्च शृङ्गीवान् गन्धमादनमष्टमम् ॥ १॥
पति सीमाविच्छिवान्यष्टो मर्माणि ॥ इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org