________________
नाटयवर्गः ७] मणिप्रभाव्याख्यासहितः
१ द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२॥ २ व्याजोऽपदेशो लक्ष्यं च ३ क्रीडा खेला च कूदनम् । ४ घों निदाघः स्वेदः स्या५त्प्रलयो नश्चेश्ता ।। ३३ ।।
अधि: शोभा होती है, ऐसा भी कहा है')
द्रवः, केलिः (+ केली, स्त्री, ), परीहासः (+ परिहासः । ३ पु), क्रीडा, लीला (+खेल।। स्त्री), नर्म ( = नन् न), 'क्रीडामात्र के ६ नाम हैं।
२ व्याजः, अपदेशः (२ पु), लयम (+ लक्षम् । न), 'बहाना करने के ३ नाम हैं ।
क्रीडा, खेला (२ श्री), कूदनम् (न), 'लड़कपनके खेल के नाम हैं। (म० प्रथम दो नाम उक्तार्थक और तीसरा नाम 'कूदने' का है।
४ धर्म, निदाघः, स्वेदः (३ तु), भा० दो० मा 'घाम' के और मु. म. 'पसीने के ३ नाम हैं ॥
५ प्रलयः (पु) नष्टचेष्टता (+ मूर्छ । स्त्री), 'बेहोशी' के नाम है।
१. तदुक्तम्
'यौवने सत्त्वजास्तासामष्टाविंशतिसङख्यकाः । अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥१॥ शोमा कान्तिश्च दीप्तिश्च माधुर्य च प्रगस्मता। औदार्य धैर्यमित्येते सप्तव स्युरयनजाः ॥२॥ लीला विलासो विच्छित्तिविबोकः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ ३ ॥ विहृतं तपनं मौग्यं विक्षेपश्च कुतुहलम् । हसितं चकितं केलिरित्याशसंख्यकाः॥४॥ स्वभावजाच, भावाचा दश पुंसां भवन्त्यपि ।।"
(इति सा० द. १८९-९॥) एतेषां लक्षगोदाहरगान्यत्र प्रन्यविस्तरमिया नोकानोत्यस्तानि सा०६० २९६-११० समे श्लोके द्रष्टव्यानि ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org