________________
अमरकोषः ।
[ प्रथमकाण्डे१ अपहित्थाऽऽकारगुतिः २ समौ संवेगांभी। ३ स्यादाच्छुनिलकं हासः मोत्मासः ४स मनाकिस्मतम् ॥३४॥
मध्यमः स्वाद्विलितं रोमाञ्चो 'रोमहर्षणम् । ७ क्रन्दितं रुदितं , ८ जम्भस्त माथु जम्माम् ॥ ३५ ॥ ९ विप्रहमी विलंबायो १० रिङ्ग बितानं समे। ११ स्यानिगा शयन् स्वासः सनः संवेश इत्यपि ॥ ३६ ॥
। अवहिस्या (+न), आकारगुत: ( २ यो ), 'अपने आकारको छिपाने के २ नाम हैं ।
२ संवेगः, सम्भ्रमः ( २ पु ) 'हर्ष आदिके कारण शीघ्रता करने के २नाम हैं॥
३ आच्छुरितकम् ( न ! कास्य म० 'अवच्छुरितम् ) 'साभिप्राय हँसने' का नाम है ॥
४ 'स्मितम् (न), 'साभिप्राय मुस्कुराने' का नाम है ॥ ५ विहसितम् (न)'साधारण हँसने का नाम है।
रोमान: (पु), रोमहर्षणम् (+ लोमहर्षणम् , रोमोगमा, सद्धर्षणम् उल्लासनकम् । 'रोमाञ्च होने के नाम हैं।
७ कन्दितम् रुदितम्, क्रुष्टम (३न ) 'रोने के ३ नाम हैं । ८ जम्भः (नि), जम्भणम (न ) 'जम्हाई' के २ नाम हैं । ९ विप्रलम्भा, विसंवादः (२ पु) 'ठापनेसे बात करने के २ नाम है ॥
१. रिङ्गणम् (+ रिङ्कणम् ), स्खलनम् (२न)'धर्ममार्गसे प्रतिकूल चलने, रंगने, की जगह चिकनी होनेसे या अन्य किसी कारणसे पैर फिसल जाने के ५ नाम ॥
"निद्रा (स्त्री) शयनम् (न) स्थापः, स्वप्नः, संवेशः (३ पु), नीद' के ५ नाम हैं।
१. ......."लोमहर्षणम्' इति पाठान्तरम् ॥ २. तदुक्तम्-'ईषद्विकसितैदं तैः कटाक्षः सौष्ठवान्वितम् ।
अक्षितद्विजदारमुत्तमानां स्मितं भवेत् ॥ १ ॥ इति ॥ ३. तदुकम्-'आकुत्रितकपोकाक्षं सस्वनं निःस्वनं तथा।
प्रस्तावोत्थं सानुरागमाहुर्विहसितं बुधाः' ॥१॥ इति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org