________________
अमरकोषः
[प्रथमकाण्डेबीभत्सरौद्रौ च रसाः १ शृङ्गारः शुचिरुज्ज्वलः ॥ १७॥ २ उत्साहवर्धनो वीरः ३ कारुण्यं करुणा घृणा।
कृपा दयाऽनुकम्पा स्यात्नुकोशोऽय४थो हलः ॥ १८ ॥
हासो हास्यं च ५ बीभत्सं विकृतं त्रिविदं द्वयम् । ६ विस्मयोऽभुतमाश्चर्य चित्रमप्यथ भैरवम् ॥ १९॥
दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् । ( पु)ये ८ 'शृङ्गार, वीर आदि' 'रस' (पु) अर्थात् 'रस' हैं। (च शब्दसे नवम 'शान्तः' (पु) अर्थात् "शान्त' रसका और मुनीन्द्र के मत से दशम 'वात्सल्यम्' (न) अर्थात् “वात्सल्य रसका भी संग्रह है')॥
, शृङ्गारः, शुचिः, उज्ज्वलः, (३ पु ), 'शृङ्गार रस' के ३ नाम हैं । २ उत्साहवर्द्धनः, वीरः, (२ पु), 'वीर रस' के २ नाम हैं ।
३ कारुण्यम् (न), करुणा, घृणा, कृपा, दया, अनुकम्पा (५ स्त्री), अनुक्रोशः (पु), 'करुण रस या दया' के नाम हैं ।
४ हसा, हासः ( + हासिका, स्त्री। २ पु), हास्यम् (न), 'हास्य रस' के नाम हैं।
५ बीभरसम् , विकृतम् (+ वैकृतः। २ त्रि), 'बीभत्स रस' के २नाम हैं ॥
६ विस्मयः (पु), अद्भुतम् , माश्चर्यम् , चित्रम् (३ त्रि), 'आश्चर्य या अदभुत रस' के ४ नाम हैं ।
७ भैरवम् , दारुणम् , भीषणम् , भीष्मम् , घोरम् , भीमम् , भयानकम् , १. साहित्यदर्पणे 'शान्त'स्यापि नवमरसत्वमङ्गीकृतम् । तथथा --
'शृङ्गार १ हास्य २ करुण ३ रौद्र ४ वीर ५ मयानकाः ६ । बीमत्सोऽद्भुत ८ इत्यष्टौ रसाः शान्तस्तथा मतः ॥ १॥
इति सा० द. ३ । १८२ ॥ २. मुनीन्द्रेण 'वात्सल्यस्यापि दशमरसस्वमङ्गीकृतम् । तद्यथा
'स्फुटं चमत्कारितया वस्सलं च रसं विदुः । इति सा० द०३ ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org