________________
नायवर्गः ७] मणिप्रभाव्याख्यासहितः । १ हण्डे २ हजे ३ हलाऽऽह्वानं नोचा चेटी सखी प्रति ॥ १५ ॥ ४ अङ्गहारोगविक्षेपो ५ ब्यकाभिनयौ समो। ६ निवृत्ते त्वङ्गसत्याभ्यां द्वे निवानिकसात्विके ।। १६ ।। ८ मारवीरकरुषाभुतहास्यभयानका
१ हण्डे (अ), 'नीचको बुलाने' का । नाम है ॥ २ हजे (अ), 'चेटी (दासी ) को बुलाने का । नाम है ॥ ३ हला (अ), 'सस्त्रीको बुलाने का १ नाम है ॥
४ अङ्गहारः, अङ्गविक्षेपः (२ पु) 'नृत्य विशेष' के २ नाम हैं। ('नाटयोक्तौ' इस पदका अधिकार यहाँ तक है, अतः आगे कहे जानेवाले शब्दों का प्रयोग नाटकसे भिन्न स्थल में भी होगा')॥
५ व्याकः, अभिनयः (२ पु) 'इशारा आदिसे मनके अभिप्रायको प्रकट करने के २ नाम हैं।
६ आह्निकम् (त्रि ), 'अनके द्वारा किये गये कटाक्ष आदि' का नाम है ॥
७ साविकम् (त्रि ), 'सत्त्वगुणले उत्पन्न स्तम्भ आदि गुणों' का नाम है । ( 'स्तम्भ १, स्वेद ( पसीना) २, रोमाञ्च ३, स्वरमा ४, वेपथु (कम्पन) ५, वैवयं ६, अश्रु ७ और प्रलय (मूर्छा ) ८, ये ८ "साविक गुण' हैं।
८ शृङ्गारः, वीरः, करुणः, अद्भुतः, हास्यः, भयानकः, बीमरस:, रौद्रः
यथा वा साहित्यदर्पणे'बोजवन्तो मुखाद्य विप्रकीर्णा यथायथम् । एकार्थमुपनीयन्ते यत्र निर्वहणं हि तत्' ॥ १॥
ति सा० द०६ । ८१-८२॥ १. तदुक्तम्-'स्तम्भः १ स्वेदोऽथ रोमाञ्चः ३ स्वरभङ्गोऽ४थ वेपथुः ५। वैवय॑मथुप्रलय८ इत्यष्टौ सारिवका गुणाः ॥ १॥
इति सा० द०३ । १३५-१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org