________________
जैन पारिभाषिक शब्दकोश
द्रव्यप्रमाण
वह द्रव्य, जो माप का साधन है, जैसे- पल, तुला आदि । प्रमेयभेदात् द्रव्यादयोऽपि प्रमाणम् । (अनुहावृ पृ ७५) पल- तुला- कुडवादीणि दव्वपमाणं, दव्वंतरपरिच्छित्तिकारणत्तादो । (कप्रा १.२७ वृ पृ ७५ ) (अनुहा पृ ७५)
प्रमेयभेदात् द्रव्यादयोऽपि प्रमाणम् ।
द्रव्यबन्ध
जी के सत्-असत् परिणामों से होने वाला कर्म - पुद्गलों
का ग्रहण |
झद कम्मं जे दु चेदणभावेण भावबंधो सो । कम्मादपदेसाणं अण्णोपणपवेसणं
इदरो ॥
(द्र भावबन्ध)
(बृद्रसं ३२)
द्रव्यमन
मन के रूप में परिणत मनोवर्गणा की पुद्गल - राशि । मनस्त्वेन परिणतानि पुद्गलद्रव्याणि द्रव्यमनः । (जैसिदी २.४१ वृ)
(द्र भावमन)
द्रव्यलेश्या
१. भावलेश्या के परिणमन में आधारभूत कृष्ण आदि पुद्गल
- द्रव्य ।
द्रव्यलेश्या नाम - जीवस्य शुभाशुभपरिणामरूपायां भावलेश्यायां परिणममानस्योपष्टम्भजनकानि कृष्णादीनि पुद्गलद्रव्याणि । (बृभा १६४४ वृ) २. वर्णनामकर्म के उदय से होने वाला शरीर का वर्ण । वणोदयेण जाणिदो सरीरवण्णो दु दव्वओ लेस्सा।
( गोजी ४९४ )
३. आभामण्डल ।
लेश्या - अतीवचक्षुराक्षेपिका स्निग्धदीप्तरूपा छाया । (उशावृ प ६५० )
(द्र भावलेश्या)
द्रव्यलोक
द्रव्यमय लोक, जैसे- धर्मास्तिकाय आदि द्रव्य, जीव- अजीव, रूपी - अरूपी, सप्रदेश- अप्रदेश और नित्य - अनित्य द्रव्य । द्रव्यलोको द्रव्याण्येव धर्मास्तिकायादीनि, आह च
Jain Education International
"जीवमजीवे रूविमरूवि सपएसे अप्पएसे य । जाणाहि दव्वलोयं निच्चमणिच्चं च जं दव्वं ॥ " (भग ११.९० वृ)
१४५
द्रव्यव्युत्सर्ग
व्युत्सर्ग का एक प्रकार, जिसमें शरीर, गण, उपधि और भक्तपान का विसर्जन किया जाता है।
दव्वविउस्सग्गे चउव्विहे पण्णत्ते, तं जहा - सरीरविउस्सग्गे, गणविसग्गे, उवहिविउस्सग्गे, भत्तपाणविउस्सग्गे ।
(औप ४४)
(द्र व्युत्सर्ग)
द्रव्यशस्त्र
(आभा पृ ३४)
(द्र शस्त्र)
द्रव्यश्रुत
भावश्रुत में सहायक बनने वाले शब्द और संकेत । द्रव्यश्रुतं - शब्दसंकेतादिरूपम् । (जैसिदी २.२२ वृ) दव्वसुयं सणा-वंजणक्खरं, भावसुत्तमियरं तु । संज्ञाक्षरं, व्यञ्जनाक्षरं वैते द्वे अपि भावश्रुतकारणत्वाद् द्रव्यश्रुतं, इतरत्तु लब्ध्यक्षरं भावश्रुतम् ।
(विभा ४६७ वृ पृ २१८ ) .......वर्णपदवाक्यात्मकं वचनं पौद्गलिकत्वाद् द्रव्यश्रुतम् अर्थज्ञानात्मकस्य भावश्रुतस्य साधनं भवति ।
( भिक्षु ४.२ वृ)
(द्र भावश्रुत)
द्रव्य हिंसा
मुनि के द्वारा अप्रमत्त अवस्था में होने वाला अपरिहार्य अथवा अशक्य कोटि का जीव-वध ।
For Private & Personal Use Only
या पुनर्द्रव्यतो न भावतः सा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति । (दहावृ प २४ ) उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्जा ॥ न य तस्स तन्निमित्तो, बंधो सुहुमो वि देसिओ समए । अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ॥
(ओनि ७४८, ७४९)
(द्र भावहिंसा)
www.jainelibrary.org