________________
८४
हम भी अश्विय के वास्तविक आधिदैविक अर्थों को जानते हैं। ऋग्वेद में स्वयं अश्विन शब्द के धातु का निर्देश है
पूर्वीरश्नन्तावश्विना । ८ । ५ । ३१ ।।
अर्थात् - अश्नन्तौ अश्विनौ व्यापनशील अश्विद्वय । इसी व्युत्पत्ति को ध्यान में रख कर शतपथ में कहा गया है
अश्विनाविमे ही सर्वमाश्वाताम् । ४ । १ । १६ ॥
इस व्युत्पत्ति बताने के अनन्तर हम कहना चाहते हैं कि - अश्विद्वय का जो अर्थ निरुक्त और बृहद्देवता में कहा गया है, वही ब्रह्मणों और शाखाओं में भी मिलता है । निरुक्त में व्युत्पत्ति भी वेद और ब्राह्मण वाली ही कही गई है । देखो
अश्विनौ यद् व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्यः तत्कावश्विनौ । द्यावापृथिव्यौ इत्येके । सूर्याचन्द्रमसौ इत्येके । राजानौ पुण्यकृतौ
अहोरात्रौ इत्येके । इत्यैतिहासिकाः ॥ नि० १२ । १ ।।
नासत्यौ चाश्विनौ । सत्यावेव नासत्यौ, इत्यार्णवाभः । सत्यस्य प्रणेतारौ, इत्याग्रायणः । नासिकाप्रभवौ
बभूवतुरिति वा ।।
नि० ६ । १३ ।।
और्णवाभो द्वचे त्वस्मिन्न् अश्विनौ मन्यते स्तुतौ ॥ १२५ ॥
८
सूर्याचन्द्रमसौ तौ हि प्राणापानौ च तौ स्मृतौ । अहोरात्रौ च तावेव स्यातां तावेव रोदसी ॥ १२६ ॥ अश्नुवाते हि तौ लोकान् ज्योतिषा च रसने च । पृथक्पृथक् च चरतो दक्षिणेनोत्तरेण च ॥ १२७ ॥
बृ० अध्याय ७ ॥ यही पूर्वोक्त भाव ब्राह्मणों और शाखाओं में मिलते हैं । द्यावापृथिवी वा अश्विनौ । काठक सं० १३ । ५ ॥ इमे ह वै द्यापृथिवी प्रत्यक्षमश्विनौ । श० ४। १ । ५ । १६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org