________________
[हाविष्कृतम् । ६३६ ) हम्यवातिः (ऋ० ६ । १६ । १०) यजमानो वै हव्यवातिः । श० १।
४।१।२४॥ हव्यवाद वायुर्वे तूर्णिहव्यवासायुर्देवेभ्यो हव्यं वहति । ऐ०२ । ३४॥
, एष हि हव्यवाडयदग्निः। श०१।४।१। ३९॥ हव्यवाहनः एष हि हव्यवाहनो यदग्निः । श०१।४।१। ३९ ॥ रस्तः हस्तो वितस्तिः । श० १० १२।२।८॥ हस्तः (नक्षत्रम् ) देवस्य सवितुर्हस्तः । तै० १ । ५। १ । ३॥ " दातारमध सविता विदेययो नो हस्ताय प्रसुवाति यक्षम् !
तै०३।१।१।६॥ , हस्त एवास्य (नक्षत्रियस्य प्रजापतेः) हस्तः । तै० १।५।
२॥२॥ स्ती (देवा मादित्याः ) तं (मार्तण्डं) विचक्रर्यथायं पुरुषो विक
तस्तस्य यानि मासानि संकृत्य संन्यासुस्ततो हस्ती समभंवत्तस्मादाहुन हस्तिनं प्रतिगृडीयात्पुरुषाजानो हि हस्तीति ।
श०३।१।३।४॥ हायनाः (= संवत्सरपक्का व्रीहयः) अतिष्ठा वाऽ पता ओषधयो
यद्यायनाः। श०५।३।३।६ ॥ हारायणम् ( साम) इन्द्रस्तजस्कामो हरस्कामस्तपोऽतप्यत स एत.
द्धारायणमपश्यत्तेन तेजो हरो ऽवारुन्ध तेजखी हरखी
भवति हारायणेन तुष्टुवानः । तां० १४ । ९ । ३४ ॥ हरिपोजनः (प्रहः) छन्दासि वै हारियोजनः । श० ४।४ । ३ । २॥ हारिवर्णम् (साम ) हरिवो वा एतत्पशुकामः सामपहारम्
सहस्त्रं पशूनसृजत यदेतत्साम भवति पशूनां पुष्टै (१ पुष्ट्य ) । तां०८।९।४॥ अङ्गिरसः स्वर्ग लोकं यतो रक्षास्यन्वसचन्त तान्ये. तेन हरिवों ऽपाहन्त यदेतत्साम भवति रक्षसामपहत्यै !
तां०८।९।५॥ , अप शुच हते हारिवर्णस्य निधनेन, श्रियश्च हरचोपैति
तुष्टुवानः । तां० १२।६।१०॥ हाविष्कृतम् (साम ) द्वाविष्कृतं भवति प्रतिष्ठायै । तां०.१५ । ५।१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org