________________
( ६३५ )
[ विध्यः
विर्भावम् एतद्वै देवानां निष्केवल्यं यद्धविर्धानम् । श० ३ । ६ । ६ ।
२३ ॥
शिर एवास्य ( यशस्य ) हविर्धानम् । श० ३ । ५ । ३ । २ ॥ शिरो वा एतद्यज्ञस्य यद्धविर्धाने । कौ० ११८ ॥ तस्य (पुरुषस्य ) शिर एव हविधीने । कौ० १७ ॥ ७ ॥
1
विधनम् । तै० २ । १ । ५ । १ ॥
११
39
"
धामापृथिवी वै देवानां हविधीने आस्ताम् । ऐ० १ । २९ ॥ वाक् च वै मनश्च हविर्धने । कौ० ९ । ३ ॥
अयं वै लोको दक्षिण हविधानम् । कौ० ९ ॥ ४॥
39
हविर्यज्ञः अकृत्स्नैव वा एषा देवयज्या यद्धविर्यशः । कौ० १० । ६॥ अकृत्स्ना वा एषा देवयज्या यद्धविर्यशः । गो० उ० २ । १७ ॥ अग्न्याधेयमग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्वातुर्मा स्यानि पशुबन्धो ऽत्र सप्तम इत्येते इविर्यज्ञाः । गो० पू०
99
39
93
93
५ । २३ ॥
चत्वारो ह्येते इविर्यशस्वर्त्विजः । ब्रह्मा होताऽध्वर्युरनीत् । तै० ३ । ३ । ८ । ७-८॥
अथैषाज्याहुतिर्यद्धषिर्यशः । श० १ । ७ । २ । १० ॥
39
afadot] देवा इमं लोकमभ्यजयन् । तां० १७।१३ । १८ ॥ हविष्कृत् वाग्वै हविष्कृत् । श० १ । १ । ४ । ११ ॥
हविष्पक्तिः धानाः करंभः परिवापः पुरोडाशः पयस्येत्येष वै यशो हविष्पंक्तिः । ऐ० २ | २४ ॥
तानि वै पञ्च हवींषि भवन्ति दधि धानाः सकषः पुरोडाशः पयस्येति । कौ० १३ । २ ॥
1
अथ वै हविष्पङ्क्तिः प्राण एव । कौ० १३ ।२ ॥
पशवो वै हविष्पङ्क्तिः । कौ० १३ । २ ॥
.
विष्पात्राणि अर्धमासा हविष्यात्राणि । श० ११ । २ । ७ । ४ ॥
इविष्प्रन्तः (५९० ३ । २७ । १) पशवो वै हविष्मन्तः । श ० १ । ४
१ ।९॥
"
""
39
3:
अर्द्धमासा हविष्मन्तः । गो० पू० ५ | २३ ॥
1
""
हविष्यः यो व ऊर्मिविष्य इति यो ऊर्मियंशिय इस्तदा । श
। ९ । ३ । २५ ॥
4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org