________________
( ६३७ )
[हिङ्कारः हाविष्मतम् ( साम ) हविष्माश्च वै हविष्कृश्वाङ्गिरसावास्तां द्वितीये.
ऽहनि हविष्मानराधनोनवमेऽहनि हविष्कृत् । तां०११ ।
१०॥९॥ बिहार: हिकारेण वजेणाऽस्मालोकादसुराननुदत । जै० उ० २ ।
८।३॥
वजो वै हिङ्कारः। कौ०३।२॥ ११ ॥ १॥ , शुक्लमेव हिङ्कारः। जै० उ०१। ३४।१॥
वायुरेव हिङ्कारः । जै० उ०१ । ३६ । ९॥१॥ ५८ ॥९॥ स (प्रजापतिः ) पुरोवातमेव हिकारमकरोत् । जै० उ०१।
, प्राणो वै हिङ्कारः । श०४।२।२॥ ११ ॥
प्राणो हि वै हिकारस्तस्मादपिगृह्यनालिके न हिका
शक्नोति । श०१।४।१।२॥ , प्रजापति हिङ्कारः। तां०६।८।५॥
तेभ्यः (पशुभ्यः प्रजापतिः) हिकारम् यच्छत् । जै० उ० १। ११ । ५ ॥ लोमैव हिकारः । जै० उ० १ ३६ । ६॥ स (प्रजापतिः) मन एव हिङ्कारमकरोत् । जै० उ०१। १३ ॥ चन्द्रमा एव हिङ्कारः । जै० उ०१ ॥ ३३ ॥ ५ ॥ चन्द्रमा वै हिकारः । जै० उ० १ ॥ ३ ॥ ४॥ तस्य सान इयमेव प्राची दिग्घिङ्कारः । जै० उ०१॥ ३१॥२॥ यवनुदितः ( आदित्यः) स हिङ्कारः। जै. उ०१ । १२ । ४॥ रश्मय एव हिकारः । जै० उ०१ । ३३ । । । अहोरात्राणि हिङ्कारः।०३।१॥ स (प्रजापतिः) वसन्तमेव हिङ्कारमकरोत् । जै० उ०१॥
१२॥ ७॥ , वसन्तो हिङ्कारः। ष०३।१॥ ., वृषा हिकारः । गो० पू०३।२३ ॥ , स (प्रजापतिः) यजूंष्येव हिङ्कारमकरोत् । जै० उ०१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org