________________
स्फ्यिः
( ६१० ) बी यद्यपि बहाय इव खियः सार्धं यन्ति य एव तास्वपि कुमारक इव पुमान् भवति स एव तत्र प्रथम एत्यनूच्य इतराः । श०१।
३।१।९ ॥ , (मैत्रायणीसंहितायाम् ४ । ६।४ यत्स्थाली रिञ्चन्ति न
दारुमय तस्मात्पुमान्दायादः स्यदायादथ यत्स्थाली परास्यन्ति न दारुमयं तस्मात्रियं जातां परास्यन्ति न पुमार्थसमथ स्त्रिय एवातिरिच्यते ॥ काठकसंहितायाम् २७ । ९:-परा स्थालीमस्यन्ति न वायव्यं तस्मात्रियं जातां परास्यन्ति न पुमाँसम् ॥ यास्कीये निरुक्ते ३ । १ । ४.-तस्मात्पुमान्दायादो ऽदाया
स्त्रीति विज्ञायते तस्मास्त्रियं जातां परास्यन्ति न पुमांसमितिच) ,, न वै स्त्रैण सख्यमस्ति (न वै बैणानि सख्यानि सन्ति ।
ऋ० १० । ९५ । १५)। श० ११ । ।।१।६॥ , वरुण्यं वा एतत्खी करोति यदन्यस्य सत्यन्येन चरति । श०२।
५।२।२० ॥ ,, (मैत्रायणीसंहितायाम्-१ । १० । ११ अनृतं स्यनृतं वा
एषा करोति या पत्युः क्रीता सत्यथान्यैश्चरति ।) , ('जाया', 'पत्नी', 'योषा' इत्येतानपि शब्दान् पश्यत् ) स्थाणुः यूपं स्थाणुः । श०३।६।२।५॥ स्था की पत्नी स्थाली । तै०२।१।३।१॥ स्थितम् अन्तो वै स्थितम् । ऐ० ५। १३, २० ॥ स्नुषा तद्यथैवादः स्नुषा श्वशुरालजमाना निलीयमानैति। ऐ० ३॥२२॥ स्पराणि ( अहानि ) स्परैवै देवा आदित्यं सुवर्ग लोकमस्पारवन् यद
स्पारयन् तत्स्पराणा स्परत्वम् । तै० १ । २।४।३॥ रुपयः खादिर स्फयः। श०३।६।२।१२॥ ,, तस्य (चतुर्द्धा विभक्तस्य वज्रस्य ) स्फयस्तृतीयं (तृतीयों
ऽशः) वा यावा । श०१।२।४।१॥ , वज्रो वै स्फयः । श० १।२।५।२० ॥३।३।१।५॥
५।४।४।१५ ॥ तै०१।७।१०।५॥३।२९।१०" ३।२।१०।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org