________________
[स्त्री श्री तस्मात्स्त्री पुरुसोपमन्त्रितारकादिवैवाग्रे ऽसूयति । श० ३ ।
२।१ । १९ ॥ , तस्मादु स्त्री पुमास ह्वयतऽ एवोत्तमम् । श०३।२।१।२१॥ , उत्तरत आयतना हि स्त्री । श० ८।४।४ । ११ ॥ , उत्तरतो हि स्त्री पुमा समुपशेते । श० १ । १ । १। २०॥
२।५।२।१७॥४।४।२।१६ ॥ ,, तस्मादु स्त्री पुमास सस्कृते तिष्ठन्तमभ्येति । श० ३।
२।१ । २२॥ , तस्मात्नयन्तर्वनी हरिणी सती श्यावा भवति । तै० २।३। .
८।१॥ , तस्मादु नथनुरात्रम्पत्याविच्छते । ऐ०३१ २२ ॥ , तस्मादिमा मानुष्यस्त्रियस्तिर इवैव पुथलो जिघत्सन्ति श०१॥
९।२॥ १२ ॥ ,, तस्मादु संवत्सरऽ एव स्त्री वा गौर्वा वडवा वा विजायते । श०
११ । १ । ६।२॥ , अनृत स्त्री शुद्धः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत । श०
१४।१।१।३१ ॥ , तस्मादप्येतर्हि मोघसहिता एव योषाः । श०३।२।४।६॥ , तस्माद्य एव नृत्यति यो गायति तस्मिन्नेवैताः ( योषाः) निमिश्ल
तमा इव । श०३।२।४।६॥ ,, कर्म वाऽ इन्द्रियं वीर्य तदेतदुत्सन्न स्त्रीषु । श० १२ । ७।
२॥११॥ ,, अवीर्या वै स्त्री । श० २।५।२ । ३६ ॥ ,, तद्वाऽ एतत्स्त्रीणां कर्म यदूर्णासूत्रम् । श० १२ । ७।२। ११ ॥ ,, पतयो ह्येव स्त्रिय प्रतिष्ठा । श०२।६।२।१४॥ ,, तस्मास्त्रियः पुसो ऽनुवानो भावुकाः । श० १३ । २।
२॥४॥ , न वै स्त्रियं नन्ति । श० ११ । ४।३।२॥ , यद् वृष्टया यदश्न्या तेन स्त्री। ष०१।२॥ , एतद्वै पल्यै व्रतोपनयनम् (यद्योक्त्रेण संनह्नम् )। तै० ३।३।
३।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org