________________
( ६२१ )
मुकः । स्फ्यः स यत्स्फयमादत्ते । यथैव तदिन्द्रो वृत्राय वज्रमुदयच्छदेव
मेवैष एतं पाप्मने द्विषते भ्रातृव्याय वज्रमुधच्छति तस्माद्वै
स्फयमादत्ते । श० १।२।४ । ३ ॥ स्योनः स्योन : स्योनमिति शिवः शिवमित्येवैतदाह । श० ३।३।
३।१०॥ , स्योनामासीद सुषदामासीदेति शिवार शग्मामासीदेत्ययः
तदाह । श०५।४।४।४।। सर सुग्घृताची ( अप्सराः, यजु० १५ । १८ ) । श० ८।१।
१।१९॥ , स विश्वाचीरभिचष्टे घृताचीः ( यजु० १७ । ५९) इति
सचश्चैतवेदीश्वाह ( विश्वाची [ अप्सराः ] वेदिः। घृताची
[ अप्सराः ]म्रक् ) । श० ९ । २।३। १७ ॥ , योषा हि सक् । श० १ । ४।४।४॥ ,, योषा वै स्रग्वृषा स्रवः । श०१।३।१।९॥ , युजो ह वाऽ गते यशस्य यत्नुचौ । श० १ । ८ । ३ । २७ ॥ " बाहू वै मुचौ । श०७।४।१ । ३६ ॥ " वाग्वै सुक् । श० ६ । ३ । १ । ८॥ , गौः स्रचः । तै० ३।३ । ५।४॥ , यजमानः सूचः । तै० ३।३।६।३॥
इमे वै लोकाः सचः । तै० ३ । ३ । १ । २॥ ३ । ३ । । । २ ॥ अयमेव सुयो यो ऽयं ( वायुः ) पवते । श. १ ॥ ३ ॥ २ ॥ ५॥
प्राणः सुवः । श० ६ । ३ ॥ १ ॥ ८ ॥ , प्राणो वै स्रवः । तै०३।३।१।५॥
प्राण एव नवः । सो ऽयं प्राणः सर्वाण्यङ्गान्यनु सञ्चरति । तस्मादु सुवः सर्वा अनु सुचः सञ्चरति । श० १ । ३ ।
२॥३॥ ., वृषा हि सवः। श०१। ४.४ । ३ ॥ " योषा वै वग्वृषा सुवः । २०१।३।११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org