________________
[ सोमः सोमः शुक्र ोतच्छुक्रेण क्रीणाति यस्तोम हिरण्येन । श० ३ ।
३। ३ । ६॥ , शुक्रः ( =निर्मल इति सायणः ) सोमः । तां०६।६।९॥ ,, स यत् सोमपानं (विश्वरूपस्य मुखं) आस । ततः कपिजलः
समभवत्तस्मात्स वचक इव बभ्रुरिव हि सोमा राजा । श०१।
६।३।३ ॥ ५। ५।४।४॥ , सोमो वै बभ्रुः ( यजु० १२ । ७५)। श० ७।२।४।२६ ॥ , स हि सौम्यो यद्वध्रुः । गौः) । श०५।२।५ । १२॥ , सोमो गन्धाय । तां०१।३।६ ॥ सा० ३।८।१॥ ., सोम इव गन्धेन ( भूयासम् ) 1 मं० २।४।१४॥ ,, रसः सोमः । श० ७।३।१। ३॥ ,, वाज्येवैनं ( सोमं ) पीत्वा भवति । तै०१।३।२।४॥ , भद्रा (प्रजापतेस्तनूविशेषः ) तत्सोमः । ऐ० ५ । २५ ॥ कौ०
२७ । ५॥ , (उपसद्देवतारूपाया इषोः) सोमः शल्यः । ऐ० १ । २५ ॥
तिरो अह्नया हि सोमा भवन्ति । कौ० १८ । ५ ॥३०॥ ११ ॥ , तद्यत्तदमृत सोमः सः । श०६।५।१।८॥
सर्व हि सोमः । श० ५ । ५।४।११॥ ., तस्मात्सोमो राजा सर्वाणि नक्षत्राण्युपैति । ष० ३। १२ ।।
श्येनो भूत्वा (गायत्रीदिवः सोममाहरत् । श० १ । ८ ।
२॥१०॥ ,, यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्तेन सा श्येनः । श०
३।४।१।१२॥ ,, तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत्। तै०१।
१।३।१०॥३।२।१।१॥ ,, अन्तरिक्षदेवत्यो हि सोमः । गो० उ०२।४॥ ,, गिरिषु हि सोमः । श०३।३।४।७॥ , नन्ति वा एनं (सोमं ) एतद्यदभिषुण्वन्ति । श० ३ । ३।
२।६॥ ., प्रन्ति खलु वा एतत्सोमं यदभिषुण्वन्ति । तै० २।२। ८॥१॥ , सोमो राजा मृगशीर्षण आगन् । तै० ३।१।१ । २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org