________________
( ६१३ )
सोमः] सोमः स ( सोमः ) एत सोमाय मृगशीर्षाय श्यामाकं चरु पयसि
निरवपत् । ततो वै स ओषधीना राज्यमभ्यजयत् । तै० ३।
१।४।३॥ ,, सौम्यं श्यामाकं चकै निर्वपति । तै० १।६। १ । ११ ॥ ., एते वै सोमस्यौषधीनां प्रत्यक्षतमां यच्छयामाकाः । श०५ ।
३।३।४॥ अथ सोमाय वनस्पतये । श्यामाकं चहं निर्वपति । श०५। ३।३।४॥ तस्य (सोमस्य) अY प्रास्कन्दत्ततो यवः समभवत् । श० ४ । २।१।११॥ सोम वीरुधां पते । तै० ३ । ११ । ४ । १ ॥ औषधो हि सोनो राजौषधिभिस्तं भिषज्यति यं भिषज्यंति सोममेव राजानं क्रोयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियति । ऐ०३। ४०॥
सोमो वा अष्टपचस्य राजा । तै० १ ६।१ । ११ ॥ ,, सोम ओषधीनामधिराजः ! गो० उ० १ । १७ ॥
सोमो वै राजौषधीनाम् । कौ० ४ । १२॥ तै०३ । ९ । १७॥१॥
सौम्या ओषधयः । श) १२।१।१ । २॥ ., सोमः ( एवैनं ) वनस्पतीनां (सुवते )। तै०१।७।४।१॥ ,, एष वै ब्राह्मणानां सभासाहः सखा (ऋ० १०। ७१ । १०॥)
यत्सोमो राजा । ऐ० १ । १३॥ ,, सोमराजानो ब्राह्मणाः । ते०१।७।४।१॥१।७।६।७॥ ,, एष वो ऽमी राजा सोमो ऽस्माकं ब्राह्मणाना, राजेति ।
....."तस्माद् ब्राह्मणो नाद्यः सोमराजा हि भवति । श०५।
४।२।३॥ .. ब्राह्मणानां स ( सोमः) भक्षः। ऐ०७॥ २९ ॥ ,, सोमो वै ब्राह्मणः । तां० २३ । १६ । ५ ॥ ,, सौम्यो हि ब्राह्मणः । तै०२।७।३।१॥ ,, तस्य (नमुचेः) शीर्षश्छिन्ने लोहितमिश्रः सोमो ऽतिष्ठत् ।
("नमुचि"शब्दमपि पश्यत) । श०१२।७।३।४॥ , शोभन येतस्य (सोमस्य) वासः । श०३ । ३ । ३।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org