________________
( ६११ )
सोमः हवि देवानां सोमः । श० ३ । ५ । ३ । २ ॥
उत्तमं वा एतद्धविर्यत्सोमः । श० १२ । ८ । २ । १२ ॥ एषो ह परमाहुत्तिर्यत्सोमाहुतिः । श० ६ । ६ । ३।७ ॥
सोमः खलु वै सान्नाय्यम् ( हविः ) । तै० ३ । २ । ३ । ११ ॥ सोमाहुतयो ह वा एता देवानाम् । यत्सामानि । श० ११ । ५ । ६।६ ॥
د.
39
„
""
"
"
9:
"
"1
39
32
33
ܙ,
99
"
"
,"
99
""
एषा केवल यत्सोमाहुतिः । श० १ । ७ । २ । १० ॥
अथैव कृत्स्ना देवयज्या यत् लौम्यो ऽध्वरः । कौ० १० | ६ ॥
प्राणः सोमः । श० ७ । ३ । १ । २ ॥
प्राणो वै सोमः । श० ७ । ३ । १ । ४५ ॥
प्राणो हि सोमः । तां० ९ । ९ । १,५ ॥
प्राण: ( यज्ञस्य ) सोमः । कौ० ९ । ६ ॥
सोमो वै वाजपेयः । तै० १ । ३ । १ । ३ ॥
I
सोमः ]
एष वा उत्तमः पविर्यत्सोमः । श० ३ । ९ । ४
रेतः सोमः । कौ० १३ । ७ ॥ तै०२ । ७ । ४ । १ ॥ श० ३ । ३ ।
। ५ ॥
२ । १ । ३ । ३ | ४ | १८ || ३ | ४ | ३ | ११ ॥
रेतो वै सोमः । श० १ । ६ । २ । ९ ॥ २।५।१।६ ॥ ३ । ८।५।२ ॥
सोमो रेतोऽधात् । तै०१ । ६ । २ । २ ॥ १ । ७ । २ । ३, ४ ॥ १ । ६ । १ । २॥
Jain Education International
सोमो वै वृष्णो अश्वस्य रेतः । तै० ३ । ९ । ५ । ५॥
।
एते सोमांशवः प्रत्नोंऽशुर्यमेतमभिषुण्ण्वन्ति तृप्तोऽशुरापी रसोंशुवहिर्वृषोऽशुर्यवः शुक्रोंऽशुः पयो जीवोंऽशुः पशुरमृतोंऽशुर्हिरण्यमृगंशुर्यजुरंशुः सामांशुरित्येते वा उ दश सामांशवो यदा वा एते सर्वे संगच्छन्ते ऽथ सोमो ऽथ सुतः । कौ० १३ ॥ ४ ॥
सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत् तत्सुवर्णथं हिरण्यमभवत् । तै० १ । ४ । ७ । ४-५ ।।
1
चन्द्रथं होतञ्चन्द्रेण क्रीणाति यत्सोमं हिरण्येन ( चन्द्र:= सोमः, चन्द्र = हिरण्यम् ) । श० ३ | ३ | ३ | ६ ॥
For Private & Personal Use Only
www.jainelibrary.org