________________
[सोमः
( ६१० ) सोमः पशु प्रत्यक्ष सोमः । श० ५ । १ । ३ । ७ ॥ , सोम एवैष प्रत्यक्षं यत्पशुः । कौ० १२ । ६ ॥ , पशवः सोमो. राजा । तै० १।४।७।६॥ ,, पशवो हि सोम इति । श०१२।७।२।२॥
सोमो वै दधि । कौ० ८।६॥ एष (सोमः ) उ एव किल्विषस्पृत् । ऐ०१ । १३॥ स यदाह स्वरो ऽसीति सोम वा एतदाहैष ह वै सूर्यो भूत्वा ऽमुग्मिल्लोके स्वरति तद्यत्स्वरति तम्मात्स्वरस्तत्स्वरस्य स्वरत्वम् ।
गे:० पू० ५। १४॥ , एष वै यजमानो यत्सोमः । तै० १ । ३ । ३ । ५॥ , द्यावापृथिव्यो वा एष गर्भो यत्सोमो राजा । ऐ० १ । २६ ॥ , सोमास्य त्वा धुनेनाभिषिञ्चामीति । श०५।४।२।२॥ ,, भ्राजं गच्छेति सोमो वै भ्राट् । श० ३।२।४।२॥ ,, वर्चः सोमः । श०५।२१।१०, ११॥ ., क्षत्रं सोमः । ऐ०२॥ ३८ ॥ कौ० ७ १ १० ॥ ९ ॥१०॥५॥
१२॥ ८॥ , क्षत्रं वै सोमः । श० ३।४।१।१०॥३।९।३। ३, ७ ॥
५। ३।५। ८॥ , यशो वै सोमः । श० ४ १ २।४।९॥ , यशो ( ऋ० १० । ७२ । १०) वै सोमो राजा। ऐ०१ । १३ ॥ , सोमो वै यशः । तै० २।२।८।८॥
यश उ वे सोमो राजाम्नाद्यम् । कौ० ६ । ६॥ , प्रजापतेाऽ एतेऽअन्धसो यत्लोमश्च सुरा च । श० ५। १। - २।१०॥ .. अनं सोमः । कौ० ९ ६॥ श० ३ । ३।४ २८ ॥ तां०६।
६।१॥ , अन्नं वै सोमः । श०३।६।१। ८ ।। ७ । २।२।११ ॥ ., एतद्व देवानां परममन्नं यत्सोमः । तै०१ । ३।३।२॥ ,, एतद्वै परममन्नाद्यं यत्सोमः । कौ० १३ । ७ ।। , एष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः । श० १।६।४।
५॥२।४।२।७॥ ११ । १।४।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org