________________
( ६०९ )
सोमः] सोमः सोमो वैष्णवो राजेत्याह तस्याप तरसो विशः । श० १३ । ४ ।
३॥८॥ , यो वै विष्णुः सोमः सः । श०३।३। ४ । २१॥३।६।३ । १९॥ ,, जुष्टा विष्णव इति । जुष्टा सोमायेत्येवैतदाह (विष्णुः सोमः) ।
श०३।२।४ । १२ ॥ , तद्यदेवेदं क्रीतो विशतीव तदु हास्य ( सोमस्य ) वैष्णवं
रूपम् । को०८।२॥ .. सोमो वै पवमानः । श० २।२।३।२२॥ " यो ऽयं वायुः पवतऽ एष सोमः । शा० ७।३।१।१॥ ,, स यदाह सम्राडसीति सोमं वा एतदाहै। ह वै वायुभूत्वा
ऽन्तरिक्षलोके सम्राजति तद्यत्सम्राजति तस्मात् सम्राट
तत्सम्राजस्य सम्राट्त्वम् । गो० पू० ५। १३ ॥ . , एष (वायुः) वै सोमस्योद्गीथो यत्पवते । तां०६।६ । १८ ॥ ,, तस्मात्प्लोम सर्वेभ्यो देवेभ्यो जुह्वति तस्मादाहुः सोमः सर्वा
देवता इति । श०१।६। ३ । २१ ॥ ,, सोमः सर्वा देवताः । ऐ०२।३॥ ,, सोमो वा इन्दुः । श०२।२।३।२३॥ ७ : ५। २ । १९ ॥ ,, सोमो रात्रिः । श०३।४।४।१५ ॥
सोम एव सवृतः (?समृतः-तैत्तिरीयसंहितायाम् १। ६ । ७ ।
१) इति । गो० उ०२।२५ ॥ , सोमो वै चतु)ता । तै० २।३।१ । १ ॥ , सोमो वै पर्णः । श०६।५।१।१॥
सोमो वै पलाशः । कौ० २।२॥ श० ६.६।३।७॥ ,, यदि सोमं न विन्देयुः पूतीकानभिषुणुयुर्यदि न पूतीकानर्जु
नानि । तां० ९ । ५।३॥ , इन्द्रो वृत्रमहस्तस्य यो नस्तः सोमः समधावसानि
बभ्रुतूलान्यर्जुनानि । तां०९। ५ । ७॥ , (सोमस्य ह्रियमाणस्य ) यानि पुष्पाण्यवाशीयन्त तान्यर्जु.
नानि । तां०८।४।१॥ ,, एष वै सोमस्य न्यङ्गो यदरुणदूर्वाः। श० ४ । ५ । १० । ५ ॥ , परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः । ऐ०७॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org