________________
( ६०३ )
सूर्यः ]
सूर्यः एष वै ब्रह्मणस्पतिः ( यजु० ३७ । ७ ) य एष ( सूर्यः ) तपति ।
श० १४ । १ । २ । १५ ॥
स वा एपो (सूर्यः) ऽपः प्रविश्य वरुणं । भवति । कौ० १८ । ९ ॥ अर्कश्चक्षुस्तदसौ सूर्यः
एष वै मखो (यजु ३७ । १२ ) य एप ( सूर्यः ) तपति ।
وا
:)
"
31
35
19
""
"
""
19
59
""
35
"3
"}
"
"
तै०
१० १ । १ । ७ । २ ॥
श० १४ । १ । ३ । ५ ॥
एष वै पिता (यजु० ३७ । २० ) य एष ( सूर्यः ) तपति ।
२ । २१ ॥
असौ (सूर्यः ) वाव खर्डकेन सूर्य नातिशंसति । ऐ० ४ । १० ॥ असौ वै विश्वकर्मा यो ऽसौ ( सूर्यः ) तपति । कौ० ५ ।५ ॥ गो० उ०१ । २३ ॥
" एष ( सूर्यः ) वै वरसद् वरं वा एतत्सद्मनां यस्मिन्नेष आसनस्तपति । ऐ० ४ । २० ॥
श० १४ । १ । ४ । १४ ॥
स प ( सूर्यः ) भर्ता । श० ४ । ६ । ७ । २१ ॥
एष वै ग्रहः । य एप ( सूर्यः ) तपति येनेमाः सर्वाः प्रजा गृहीताः । श० ४ । ६।५।
11
एष ( सूर्यः ) वै गांजाः । ऐ०४ | २० |
एष वै गोपाः (यजु० ३७ । १७ ) य एष ( सूर्यः ) तपत्येष सर्व गोपायति । श० १४ । १ । ४ । ९॥
ही
एष वै तन्त्रायी (यजु० ३८ । १२ ॥ ) य एप ( सूर्यः ) तपत्येष ही माँल्लोकांस्तन्त्रमिवानुसंचरति । श० १४ । २ । २ । २२ ॥
अथ चै निविदावेव यो ऽसौ ( सूर्यः ) तपत्येष हीदं सर्व निवेदयन्नेति । कौ० १४ ॥ १ ॥
आदित्यो (=सूर्यः ) निवित् । जै० उ० ३ । ४।२ ॥ सौ वा एता देवता यन्निविदः । ऐ० ३ ॥ ११ ॥
यज्ञो वै स्वः (यजु० १ । ११ ) अहर्देवाः सूर्यः । श० १ । १ ।
एष (सूर्य) वै वसुरन्तरिक्षसद् । ऐ० ४ । २० ॥
एष (सूर्य्यः ) वै व्योमसद् व्योम वा एतत् सद्मनां यस्मिनेष
आसनस्तपति । पे० ४ । २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org