________________
(सूर्यः
(६०४ ) सूर्यः एष ( सूर्यः ) वै नृषत् । ऐ०४।२० ॥ " एष (सूर्यः ) वै होता वेदिषद् (ऋ०४।४० । ५) । ऐ०
४॥२०॥ , असौ वै होता यो ऽसौ (सूर्यः ) तपति । गो० उ०६।६॥ , असौ वै दूरोहो यो ऽसौ (सूर्यः) तपति । ऐ० ४ । २० ॥ ,, असौ वाऽ आदित्यो (सूर्यः) दूरोहणं छन्दः (यजु० १५. ५)।
श० ८।५।२।६॥ , एष वै यमो ( यजु० ३७ । ११ ) य एष (सूर्यः) तपत्येष हीद, ___ सर्व यमयत्येतेनेदछ सर्व यतम् । श० १४ । १ । ३ । ४ ॥ , स एष (सूर्यः । मृत्युः । श०१०।५।१।४॥ ,, एष एव मृत्युः । य एष (सूर्यः) तपति । श० २।३।३।७॥ , सूर्य्यः परिवत्सरः । तां० १७ । १३ । १७॥ , आदित्यः (-सूर्यः) परिवत्सरः । तै०१।४।१०।१॥ ,, असौ वै महावीरो यो ऽसौ ( सूर्यः) तपति । कौ० ८।३, ७॥ ,, एष वैचतुःस्रक्तिर्य एष (सूर्यः) तपति दिशो खेतस्य सूक्तयः।
श० १४ । ३ । १ । १७॥ , अथ वै पुरोरुगसावेव यो ऽसौ ( सूर्यः) तपत्येष हि पुरस्तादो____ बते। कौ० १४ । ४॥ ,, तदाऽ एतदेव पुरश्चरणम् । य एष ( सूर्यः) तपति। श० ४ । . ६।७।२१ ॥ ,, एष वाव स परोरजा इति होवाच । य एष (सूर्यः) तपति ।
ते० ३ । १०।९।४॥ , वाजपेयो वा एष य एष (सूर्यः) तपति । गो० उ०५॥८॥ , अस्य ( अनेः) एवैतानि (धर्मः, अर्कः, शुक्रः, ज्योतिः, सूर्यः)
नामानि । श०९।४।२।२५ ॥ , एष वै गर्भो देवानां (यजु० ३७ । १४ ॥) य एष (सूर्यः) तप. त्येष हीद सर्व गृहात्यंतेनेद सर्व गृभीतम् । श०१४।१।
४॥२॥ ,, असो वाऽ आदित्यो (सूर्य:) बृहज्ज्योतिः। श०६॥ ३॥ १॥ १५ ॥ ,, मसी (सूर्यः) वाव ज्योतिस्तेन सूर्य नातिशंसति । ऐ०४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org