________________
- [सूर्यः
( ६०२ ). मुददोहाः प्राणी वै सूददोहाः । श० ७ । १ । १ । २६ ॥ __, त्वक्सूददोहाः । श० ८ । १ । ४ । ४ ॥ सूनुः ( यजु० १२ । ५१ ) प्रजा वै सूनुः । श०७।१ । १ । २७ ॥ सूरः अन्तो वै सूरः (=सूर्य इति सायणः)। नां० १५ । ४ । २॥
१५। ११ । १४ ॥ सूर्यः तं (इन्द्रं देवा अब्रुवन् सुवीर्यो मर्यो यथा गोपायत इति ।
तत्सूर्यस्य सूर्य्यत्व र । तै०२ । २ । १० । ४ ॥ , असौ वै सूर्यो यो ऽसौ तपति । कौ०५। ८॥ गो० उ०१॥ २६ ॥ , एष वै सूर्यो य एष तपति । श०२।६ । ३ । ८ ॥ ,, (यजु०१८।१०) असो वाऽ आदित्यः सूर्यः । श०९।४।
२॥ २३ ॥ ,, एष वै शुक्रो य एष (सूर्यः) तपत्येष उऽएव बृहन् । श० ४।
, एष वाऽ इन्द्रो य एष ( सूर्यः ) तपति। श०२।३ । ४ । १२ ॥
३।४:२ । १५ ॥ ,, असौ वै पूषा यो ऽसौ ( सूर्यः) तपति । गो. उ० १ । २० ॥
कौ०५।२॥ ,, असौ वै सविता यो ऽसौ (सूर्यः) तपति । कौ०७।६॥ गो०
उ०१॥ २० ॥ ., एष वै सविता य एष तपति (सूर्यः) । श०३ । २ । ३ । १८॥
४।४।१।३॥ ५। ३।१।७॥ ,, एष वाव स सावित्रः । य एष (सूर्यः ) तपति । तै० ३ । १० ।
९।१५॥ , यः सूर्यः स धाता स उ एव वपदारः । ऐ०३ । ४८ ॥ , एष एव वषट्कारो य एष (सूर्यः ) तपति । श० १ । ७ ।
२।११॥ , एष वै वषट्कारो य एष (सूर्यः ) तपति । श० ११ । २।
२॥५॥ , एष वै स्वाहाकारो य एष (सूर्यः) तपति । श० १४ । १ ।
३।२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org