________________
सुरा] सुपर्णः ( यजु० १३ । १६) पुरुषः सुपर्णः । श०७ । ४ । २ । ५ ॥ , यज्ञो वै देवेभ्यो ऽपाक्रामत्स सुपर्णरूपं कृत्वाचरत् तं देवा
एतैः ( सौपणैः) सामभिरारभन्त । तां० १४ । ३ । १० ॥ , प्रजापतिर्वै सुपर्णो गरुन्मान् (ऋ. १०। १४९ । ३ )। श.
१०।२।२।४॥ "वीय वै सुपर्णो गरुत्मान् । श०६। ७ । २१६॥ सुपर्णी (माया ) वागेव सुपी । श०३।६।२।२॥ सुब्रह्म असावादित्यः सुब्रह्म । प० । १॥
, वाग्वै ब्रह्म च सुब्रह्म चेति । ऐ०६।३ ॥ सुब्रह्मण्या (=इन्द्राऽऽगच्छ हरिव आगच्छेत्यादे निगदः) ब्रह्म वै सुब्रह्मण्या ।
कौ० २७।६॥ तदाहुः कि सुब्रह्मण्यार्य सुब्रह्मण्यात्वमिति बागेवेति बृयाछाग्वै ब्रह्म च सुब्रह्म चेति । ऐ० ६ । ३ ॥ वाग्वै सुब्रह्मण्या। ऐ०६।३ ॥
ब्रह्मश्री नामैतत्सास यन्सुब्रह्मण्या। प० १ ॥ २ ॥ सुमेकः सुमेकः संवत्सरः स्वेको ह वै नामैन द्यसुमेक इति । श०
सुन्नम् ( साधु ) सुम्ने स्थः सुन्ने मा धत्तमिति साध्व्यौ स्थः साधौ
मा धत्तमित्येवैतदाह । श० १ । ८।३। २७ ।। , प्रजा वै पशवः सुम्नम् । तै० ३ । ३। ६ । ९॥ , (यजु० १२। ६७, १११) यज्ञो वै सुम्नम् । श०७।२।
२।४॥ ७।३।१।३४ ॥ सुम्नयुः ( ऋ० ३ । २७ ! १ ) यजमानो वै सुम्नयुः। श० १।४।
१ । २१ ॥ सुरभयः प्राणा वै सुरभयः। तै० ३।९।७।५॥ सुरा अनृतं पाप्मा तमः सुरा। श. ५।१।२।१०॥५।१।
॥२८॥ , आभमाद्यन्निव हि सुरां पीत्वा वदति । श०१।६।३।४॥
, तस्मात्सुरां पीत्वा रौद्रमनाः । २०१२ । ७।३।२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org