________________
[सुपर्णः
( ५९८ ) सुकीर्तिः (="अप प्राच इत्यादि सूक्तम्" इति सायणः) देवयोनि सुकीर्तिः।
ऐ०६।२९ ॥ गो० उ०1८, १२॥ सुकृतः तस्य सूर्यस्य ये रश्मयस्ते सुकतः । श० १ । ९ । ३॥ १० ॥ सुकृतस्य योनिः ( यजु० ११ ३५ ) कृष्णाजिनं वै सुकृतस्य योनिः । श०
।४।२।६॥ सुकृतस्य लोकः सत्यं वै सुकृतम्यं लोकः । न. ३ । ३ । ६ । ११॥
, पुण्यं कर्म सुरूतस्य लोकः । तै०३।३।१०।२॥ सुक्षितिः ( यजु. ३७ । १० ) अयं वै (पृथिवी-)लोकः सुक्षिति
रस्मिन्हि लोके सर्वाणि भूतानि क्षियन्ति । श० १४॥ १।२।२४॥ अथोऽअग्निवे सुशितिरग्निीवास्मिल्लोके सर्वाणि भूतानि
क्षियति । श० १४ । १ । २ । २४ ॥ सुखम् सुखं वै कम् । गो० उ०६।३॥ , अथो सुखस्य वा एतन्नामवेयङ्कमिति : गो० उ०१ २२ ॥ , अथो सुखस्यैवैतन्नामधेय कमिति । कौ० ५। ४ ॥ सुगन्धितेजनम् (तृणविशेष इति सायणः) (अग्नेः) यत् स्नाव (आसीत्)
तत्सुगन्धितेजनम् ( अभवत् )। तां०२४ । १३ । ५ ॥ , गन्धो हैवास्य ( अग्नेः ) सुगन्धितेजनम् । श०३ ।
५।२।१७॥ सुचरितम् ऋजुकर्म, सत्य सुचरितम् । तै० ३ । ३ । ७ । १० ॥ सुवर्मा नौः यज्ञो वै सुतर्मा नौः कृष्णाजिनं वै सुतर्मा नौर्वाग्वै सुतर्मा
नौः। ऐ० १ । १३॥ सुस्याः अग्निष्टामो ऽत्याग्नष्टोम उपथ्यः षोडशिमांस्ततः। वाजपेयो
तिरात्रश्चाप्तोर्यामात्र सप्तम इत्येते सुत्याः । गो० पू० ५।२३॥ सुनामा ऋषभमिन्द्राय सुत्राम्णऽ आलभते ! श०५।१४।१॥ सुबत्रः (बजु० ३८ । ५) "रत्नधा" इत्येतं शब्दं पश्यत । सुपर्णः वयो ( रक्षी ) वै सुपर्णः । कौ० १८ ॥ ४॥ , अथ ह वाऽ एष महासुपर्ण एव यत्संवत्सरः। तस्य यान्पुर.
स्ताविषुवतः षण्मालानुपयन्ति सो ऽन्यतरः पक्षो ऽथ यापपरिशस्सो ऽन्यतर आत्मा विषुवान् । श० १२ । २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org