________________
( ५९७ )
सीसम् ]
० १ । १२ । १२ ) तद्यदेतैरिदं सर्वं सितं तस्मात्सिन्धवः ।
जै०
१० उ० १ । २९ । ९ ॥
सिन्धुश्छन्दः ( यजु• १५ । ४ ) प्राणो वै सिन्धुश्छन्दः । श० ८ | ५ |
सिन्धवः
२।४ ॥
सिमाः (= शाकरं साम, महानाम्न्यः ) ( इन्द्रो वृत्रस्य ) सीमानमभिनत्तत्सिमा | तां० १३ । ४ । १ ॥
ता ऊर्ध्वाः सीनो ऽभ्यसृजत यदूर्ध्वाः सीनो ऽभ्यसृजत तत्सिमा अभवंस्तत्सिमानां सिमात्वम् । ऐ० ५ । ७ ॥
मह्यो हि सिमाः । तां० १३ । ५ । ३ ॥
99
सोता बीजाय वा एषा योनिष्क्रियते यत्सीता यथा ह वाऽ अयोनौ रेतः सिश्चेदेवं तद्यदष्टे वपति । श० ७ । २ । २ । ५॥
प्राणा वै सीताः । श० ७ । २ । ३ । ३ ॥
"
""
सा ( सीता सावित्री) ह पितरं प्रजापतिमुपससार त हो - वाच । नमस्ते अस्तु भगवः । तै० २ । ३ । १० । १ ॥ सीतासमरः वाग्वै सीतासमरः । श० ७ । २ । ३।३॥
सीम्सीयम् (=शङ्कुसाम ) एतेन ( सीदन्तीयेन) वै प्रजापतिरूद्ध्व इमान् लोकानसीदद्यद सीदत्तत् सीदन्तीयस्य सीदन्तीयत्वमूर्दध्व इमान् लोकान् सीदति सीदन्तीयेन तुष्टुवानः । तां० ११ । १० । १२ ॥
99
"
सीमा (यजु० १३ । ३) मध्यं वै सीमा । श० ७ । ४ । १ । १४ ॥ सीरपतिः इन्द्र आसीत्सीर पतिः शतक्रतुः । तै० २ । ४ । ४ । ७ ॥ सीरम् सेर हैतद्यत्सीरमिरामेवास्मिन्नेतद्दधाति । श० ७ । २ । २ । २ ॥ सीसम् नाभ्या एवास्य शूषो ऽनवत् । तत्सीसमभवन्नायो न हिरण्यम् । श० १२ । ७ । १ ॥७ ॥
एतदयो न हिरण्यं यत्सीसम् । श० ५ | १ | २ | १४ ॥
31
· लोहेन सीसम् (सन्दध्यात् ) । गो० पू० १ । १४ ॥ (संदध्यात् ) । गो० पू० १ । १४ ॥
सीसेन
39
"
"
तबू ( शङ्कुलाम ) उ सीदन्तीयमित्याहुः । तां० ११ । १० । १२ ॥
( इन्द्रः ) तत् ( रक्षः) सीसेनापजघान । तस्मात्सीसं मृदु सुतजयं हि । श०५ । ४ । १ । १० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org