________________
(सिनीवाली सावित्री स्त्री सावित्री । जै० उ० ४ । २७॥ १७ ॥ ,, यो वा एतां सावित्रीमेवं वेदाऽपमृत्यं तरति सावित्र्या एवं
सलोकतां जयति । जै० उ० ४ । २८ ॥ ६ ॥ साहनः होता हि साहनः । श० ४।५। ८ । १२ ॥
, साहस्राः पशवः । कौ० २१॥ ५ ॥ साहस्रः शतधार उत्सः ( यजु० १३ । ४९ ) साहस्रो वाऽ एष शतधार
उत्सो यद्गौः । श०७।५।२।३४॥ साहनी (गौः ) व.ग्वाऽ एषा निदानेन यत्साहनी तस्याएतत् सहन
वाचः प्रजातम् । श० ४।५।८।४॥ सिंहः लोहितादेवास्य सहो ऽस्रवत्स सिंहो ऽभवदारण्यानां पशूना.
मीशः। श०१२।७।१।८॥ । स यन्नस्तो ऽद्रवत् । ततः सिंहः समभवत् । श० ५ । ५।४।
सिकताः सा (मृत्) अतप्यत सा सिकता असृजत । श०६।१।
३।४॥
सिकताभ्यः शर्करामसृजत । श०६।१।३।५। । .. वे हि सिकते शुक्ला च कृष्णा च । ।०७।३।१।४३॥
अलंकारो न्वेव सिकता भ्राजन्त इव हि सिकता अग्नेर्वा एतद्वैश्वानरस्य भस्म यत्सिकताः। श०३।५।१॥ ३६॥
अग्नेरेतद्वैश्वानरस्य भस्म यत्तिकताः । श०७।१।१९॥ ,, अग्रेतद्वैश्वानरस्य रेतो यत्सिकताः। श०७।१।१।१०॥ ,, रेतः सिकताः । श०७।१।१॥ ११ ॥ ,, सिकता वा अपां पुरीषम् । श०७।५।२। ५९ ॥ सिनीवाली या पूर्वाऽमावास्या सा सिनीवाली । ऐ०७॥ १९॥ १०४।
६॥ गो० उ०१ । १०॥
(यजु० ११ । ५५) वाग्वै सिनीवाली। श० ६।५।१।९॥ " या गौः सा सिनीवाली सो एव जगती । ऐ०३।४८ ॥
या सिनीवाली सा जगती । ऐ०३ । ४७॥ ( यजु० ११ । ५६ ) योषा वै सिनीवाली । श० ६ । । १।१०॥
Jain. Education International
For Private & Personal Use Only
www.jainelibrary.org