________________
( ५९५ ) सावित्री] लोम च नामीयत स यो मां ( इन्द्रं ) वेद न ह वै तस्य केन चन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया न मातृवधन न पितृपंधन नास्य पापं चकृषो मुखानील वेतीति-शङ्करानन्दायटीकायुतायां कौषीतकिब्राह्मणोप.
निषाद ३ । १॥ । ऐ० ७ । २८ ॥ सावित्रः ( अग्निः ) स यदेते देवते अन्तरेण तत्सर्व सीव्यति ।
तस्मात् सावित्रः । ते ३।१०। ११ ७ ॥ , एप वाव स सावित्रः । य एष (सूर्यः) तपति । तै० ३ ।
सावित्रग्रहः प्राणो मावित्रग्रहः की० १६ ५ २ ॥ सावित्री (ऋक । अथ आचार्यः) अस्म (ब्रह्मचारिणे) सावित्रीम.
न्वाह । श० ११ । ५।४ ॥ म्मो ऽपहतपाप्मानन्तां श्रियमश्नुते य एवं वेद यश्चैवं विद्यानवमतां वेदानां मातरं मावित्री संपदमुपनिषदमुपास्ते । गो० पू० १ । ३०.॥
द्यौः सावित्री । गो० पू०१ । ३३ ॥ जै० उ० ४ । २७ । ११ ॥ । अन्तरिक्ष सावित्री । गो० पू०१।३३॥ नक्षत्राणि सावित्री। गा.पू. १ : ३३ ॥ जै० उ०४।२७।१३॥ वाक सावित्री । गो० पू० । ३३ ॥ जै० उ०४ । २७ । १५॥ पृथिवी सावित्री । जै० उ०४।२७ : १॥ गो० पू० १॥३३॥ रात्रिः सावित्री । गो० पू०१ ॥ ३३ ॥ स्तनयित्नुः सावित्री। गो० पू० १ । ३३ ॥ विद्युत्सावित्री । जै० उ० ४ । २७॥ ९ ॥
वर्ष सावित्री । गो० पू० १॥ ३३॥ " आपस्सावित्री । जै० उ० ४ । २७ ॥ ३ ॥
अनं सावित्री । गो० पू० १ । ३३ ॥ दक्षिणाः सावित्री । गो० पू० १ । ३३ ॥ छन्दांसि सावित्री । गो० पू० १ ॥ ३३॥ जै० उ० ४ । २०१७॥ शीतं सावित्री । गो० पू०१ ॥ ३३ ॥ आकाशस्सावित्री । जै० उ० ४ । २७ । ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org