________________
[सालावृकः
( ५९४ ) सायम् (कालः) वरुणस्य सायमासवो ऽपानः । तै० १।।। ३।१॥ सापराशी इयं (पृथिवी )वै सार्पराज्ञीयं हि सर्पतोराशी। कौ०२७॥४॥ , इयं ( पृथिवी) वै सार्पराज्ञी । तां. ४ । ९ । । । , वाग्वै सार्पराज्ञी । कौ० २७ । ४ ॥
गौवै सार्पराज्ञी । कौ० २७ । ४॥ सार्वसनियज्ञः स एष प्रजातिकामस्य यज्ञः। कौ०४॥ सालावृकः इन्द्रा यतीन सालावृकेभ्यः प्रायच्छत्तग त्रय उदशिष्यन्त
रायोवाजो बृहगिरिः पृथुरश्मिः । नां० ८ । । । ४ ॥ इन्द्रो यतीन सालावृक्रियेभ्यः प्रायच्छत्तषां त्रय उदशिष्य न्त पृथुरश्मिव॒हगिरी रायांवाजः । नां० १३ । ४ । १७ ॥ इन्द्रो यतीन सालावृकयेभ्यः प्रायच्छत्तमश्लीला वागभ्यवदत् स प्रजापतिमुपाधावत्तस्मा एतमुपहव्यं प्रायच्छत् । तां०१८।१।९ ॥ इन्द्रो यतीन् सालावृकयेभ्यः प्रायच्छत्तमश्लीला वाग. भ्यवदत्सो ऽशुद्धो ऽमन्यत स एते शुद्धाशुद्धीये (सामनी) अपश्यत्ताभ्यामशुध्यत् । तां०१९ । ४१७ ॥ इन्द्रो यतीन सालावृकेयेभ्यः प्रायच्छत्तमश्लीला वागभ्य. वदत्सोऽशुद्धोऽमन्यत स एतच्छुद्धाशुद्धीयं ( साम) अप. श्यत्तेनाशुध्यत् (इन्द्रो यतीन्त्सालावृकेभ्यः प्रायच्छत्तान्द. क्षिणत उत्तरवेद्या आदन्-तैत्तिरीयसंहितायाम् ६।२। ७।५॥ अथर्ववेदे २ । २७१५:-तयाहं शत्रून्त्साक्ष इन्द्रः सालावृका इव ॥ ऋ० १०। ७१।३:-त्वमिन्द्र साला. कान्त्सहस्रमासन्दधिष॥) तां० १४ । ११ । २८॥ योन्द्रं देवताः ( यज्ञेषु ) पर्यवृञ्जन् , यतः स इन्द्रः) विश्वरूपं त्वाष्ट्रमभ्यमंस्त वृत्रमस्तृत यतीन्त्सालावृकम्यः प्रा. दादरुमघानवधीद् बृहस्पतेः प्रत्यवधीदिति तन्द्रः सोमपीथेन व्यार्द्धत [तं (प्रतर्दन) हेन्द्र उवाच मामेव विजानी.
ह्येतदेवाहं मनुष्याय हिततमं मन्ये यन्मां विजानीया. त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छं बड़ी सम्धा अतिक्रम्य दिवि प्रहादीयानतृणमहमन्तरिक्षे पौलोमान् पृथिव्यां कालकाजस्तस्य मे तत्र न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org