________________
( ५९३ ) साम्राज्यम् ] सामवेदः वामदेव्यं वै साना सत् । तां०४।८।१०॥ , सत् ( उत्कृष्टमिति सायणः ) वै वामदेव्य, सानाम्
ता० १५ । १२ । २॥ " बृहत्यां भूयिष्ठानि सामानि भवन्ति । तां०७।३।१६॥
मन्तो बृहत्लानाम् । तां० १९ । १५ । ८ ॥ ॥ अथ यदेतदर्चिीप्यते तन्महाव्रतं तानि सामानि स सानां
लोकः । श० १०। ५ । २॥ १ ॥
महाव्रत सानाम् (समुद्रः)। श०६।।२।१२॥ , सामवेदेनास्तमये महीयते । तै० ३ । १२ । । । १ ॥
सानामुदीची महती दिगुच्यते । तै० ३ । १२ ।९।॥ धर्म इन्द्रो राजेत्याह तस्य देवा विशः 'सामानि वेदः
....."सानां दशतं (दशति) ब्रूयात् । श०१३।४।३।१४॥ , अक्सामयोहते (शुक्लकृष्णे ) रूपे । श०६।७।१।७ ॥ , सामवेदे ऽथ खिलश्रुतिः ब्रह्मचर्येण चैतस्मादथर्वाङ्गिरसो
ह यो वेद स वेद सर्वमिति । गो० पू० १ । २९ ॥ सामिनी (माद) एता हिवाऽइद, सर्वसमिन्धतऽ एताभिरिद
सर्व समिद्धं तस्मात्सामिधेन्यो नाम । श० ११ । २।
समिन्धे सामिधेनीभिर्होता तस्मात् सामिधेन्यो नाम । श०१ । ३।५।१॥
पञो वै सामिधेन्यः । कौ०३।२,३॥७॥२॥ साम्राज्यम् तस्मादेतस्यां प्राच्यां दिशि ये के च प्राच्यानां राजानः
साम्राज्यायैव ते ऽभिषिच्यन्ते सम्राडित्येनानभिषिक्ता नाचक्षते । ऐ० ८ ॥ १४॥ मथैनं (इन्द्रं ) प्राच्यां दिशि वसवो देवाः ....... "अभ्यविशन"""साम्राज्याय । ऐ०८।१॥ साम्राज्यं वै साम । श० १२।८।३।२३॥ गो० उ०५।७॥ तेजसो वा एष वनस्पतिरजायत यदश्वत्था, साम्राज्य वा एतद्वनस्पतीनाम् । ऐ०७।३२॥
असर हिराज्यं परसाम्राज्यम् । श०५।१।१।१३॥ " साधाय खगों लोकः ।०४।६।२४॥
Jain Education International
For Private & Personal Use Only,
www.jainelibrary.org