________________
| सामवेदः सामवेदः सर्वेषां वाऽ एप वेदाना रसो यत्साम् । श० १२ । ८ ।
३।२३॥ गो० उ०५।७॥ साम हि नाष्ट्राणा रक्षसामपहन्ता। श०४।४।।६।।
१४।३।१।१०॥ , नासामा यज्ञो ऽस्ति । श०१।४।।१॥
सोमाहुतयो ह वाऽ पता देवानाम् । यत्सामानि । श० ११
तस्मादाहुः सामैवानमिति । सा०१।१।३॥ सो (प्रजापतिः) ऽब्रवीदेकं वाचदमन्नाद्यमसृक्षि सामैव । जै० उ०१ । ११ ॥ ३ ॥
साम देवानामन्नम् । तां०६।४।१३ ॥ , क्षत्रं वै साम । श०१२। ८।३।२३ ॥ गो० उ०। ७ ॥
साम्राज्यं वै साम । श०१२।८।३।२३ ॥ गो० उ० ५।७॥ सामवेद एव यशः । गो० पू०५।१५॥ सामवेदो यशः । श० १२ । ३।४।९॥ तदाहुस्संवत्सर एव सामेति । जै० उ०१ । ३५ । १ ।। सर्व तेजः सामरूप्य ह शश्वत् । तै० ३।१२ । ९ । २ ॥ बन्धुमत्साम । जै० उ०३ । ६ । ७ ॥ (प्रजापतिः ) सामान्युद्गीथम् ( अकरोत् )। जै० उ०१ । १३।३।। ( दक्षिणनेत्रस्य ) यकृष्णं ( रूपं ) तत्साम्नाम् । जै० उ० ४। २४ । १२॥ साम हि सत्याशीः । तां० ११ । १०।१०॥ १३ । १२ । ७ ॥
१५।५ । १३॥ , तयोः ( सदसतोः) यत् सत् तत्साम तन्मनस्स प्राणः।
जै० उ० १। ५३ । २ ॥ ,, मनो वाव सामरधीः । जै० उ०१ : ३९ । २॥
श्रोत्रं वाव साम्नश्रुतिः । जै० उ० १ । ३९ । ६ ॥ , चक्षुर्वाच सान्नी ऽपचितिः । जै० उ० १ ॥ ३९ ॥ ५ ॥
सामवेदो ब्राह्मणानां प्रसूतिः । तै०३। १२ । । ।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org