________________
सामवेदः] सामवेदः (प्रजापतिः) स्वरित्येव सामवदस्य रसमादत्त । सो ऽसौ
द्यौरभवत् । तस्य यो रसः प्राणेदत् स आदित्यो ऽभवद्रस. स्य रसः। जै० उ०१।१।५॥ स्वरिति सामभ्यो ऽक्षरत् स्वः स्वर्गलोको ऽभवत् । १० १॥ ५ ॥ साम वा असौ (धु-)लोकः । ऋगयम् ( भूलोकः ) । तां० ४।३।५॥ सानामादित्यो देवतं तदेव ज्योतिर्जागतंछन्दो द्यौः स्थानम् । गो० पू० १ । २९ ॥ सूर्यात्प्तामवेदः (अजायत । श. ११ । ५।८ !३॥
(आदित्यस्य ) अर्चिः सामानि । श० १० । ५। १ । ५ ॥ ,, तस्माद्वायुरेव साम । जै० उ० ३ । १ । १२॥
चत्वारि (बृहतीसहस्राणि-४०००४३६१४४००० अक्ष.
राणि) सानाम् । श० १०।४।२।२४ ॥ __ अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि
बर्हिषीत्येवमादिं कृत्वा सामवेदमधीयते । गो० पू०१॥२९॥ साम चै सहस्रवर्सनि ( सहस्रवर्मा सामवेदः-इति पात. अलमहाभाष्यस्य अ० १ पा०१ प्रथमाह्निके )। प०१॥ ४॥ साम वाऽ ऋचः पतिः । श० ८।१।३।५॥ ऋचि साम गीयते । श०८।१।३।३॥ एतावद्वाव साम यावान् स्वरः । ऋग्वा एषतं स्वराव. तीति । जै० उ०१ । २१ ॥ ९॥ तस्य (सानः) वै स्वर एव स्वम् । श०१४।४।१ । २७ ॥ गायन्ति हि साम । श०४।४।५।६॥ न वाऽ अहिकृत्य साम गीयते । श०१।४।१।१॥ मुख हि सानः प्रस्तावः । तां० १२ । १० । ७ ॥ तानि वा एतानि त्रीणि साम्न उद्गीतमनुगीतमागीतम् । तद्यथेदं वयमागायोगायाम एतदुद्गीतम् । अथ यद्यथागीतं तदनुगीतम् । अथ यत्किचेति सान्नस्तदागीतम् । जै० उ०
१। ५५ । १४॥ , पुनरादायं वै सामगाः स्तुपते । कौ० १८ । २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org