________________
[ सामवेदः ( ५९० ) सामवेदः यद्वै तत्सा चाऽमश्च समभवतां नत्सामाऽभवत्तत्लान:
सामत्वम् । ऐ०३ । २३॥
सैव नामर्गासीत् । अमो नाम साम । गो० उ० ३ । २०॥ , प्राणो वावामा वाक सा, तत्साम । जै० उ०४।२३।३॥
ऋक् च वा इदमने साम चास्तां सैव नाम ऋगासीदमो नाम
साम । ऐ०३।२३ ॥ , एष (प्राणः) उऽएव साम । वाग्वै सामैष सा चामश्चति त.
लाम्नः सामत्वं यद्वेव समा ग्लुषिणा समो मशकेन समो नागेन सम एभित्रिभिर्लोकः समो ऽनेन सर्वेण तस्मादेव साम । श०१४।४।१।२४॥ प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यश्चि । श० १०।८।१४।३॥
प्राणा वै सामानि । श० ६।१२ । ३२॥ ,, प्राणः सामवेदः । श०१४।४।३। १२॥
स यः प्राणस्तत्साम । जै० उ० १ । २५ ॥ १०॥ तस्मात्प्राण एव साम । जै० उ०३।१।१८॥ प्राणो वाव साम्नस्सुवर्णम् । जै० उ०१॥ ३९ ॥ ४ ॥ (वागिति ) एतदेषा (नाम्नां ) सामैतद्धि समिभिः समम् । श० १३।४।४।१। तद्यदेतत्सर्व वाचमेवाऽभिसमयति तस्मादागेव साम । जै० उ०१।४०।६॥ एतदु ह वाव साम यद्वा । जै० उ०२।१५। ४॥ वागेवर्चश्च सामानि च मन एव यजूषि । श० ४।६।
७।५॥ , वाग्वाव साम्नः प्रतिष्ठा । जै० उ०१। ३९ । ३॥
वाग्देवत्यं साम, वाचो मनो देवता, मनसः पशवः, पशूनामोषधय ओषधीनामापः । तदेतदद्भयो जातं सामाऽप्सु
प्रतिष्ठितमिति । जै० उ०१ । ५९ । १४ ॥ , दिवमेव साना (जयति)। श०४।६। ७।२।। , स्वगो लोका सामवेदः । ष०१।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org