________________
( ५८९ )
सामवेदः] सानास्यम् तस्मादप्यसोमयाजी समेव नयेत् । श०१।६।४।११॥
सोमः खलु वै सान्नाय्यम् । तै० ३ १ २।३ । ११ ।। " आमावास्यं वै सान्नाय्यम् । श०२।४।४।१५ ॥ , ऐन्द्र सान्नाय्यम् । श०२१४।४।१२॥
राष्ट्र सान्नाय्यम् । श० ११ । २।७।१७ ।। सामराजम् (साम) साम्राज्यमाधिपत्यं गच्छति सामराज्ञा तुष्टुवानः ।
तां०१५।३।३५॥ सामवेदः ( देवाः सोम) साना समानयन् । तत्साम्नः सामत्वम् । तै०
२।२।८।७॥ ,, स (प्रजापतिः) हैवं षोडशधा ऽऽन्मान विकृत्य सार्धं समैत् ।
तत्साध समैत् तत्साम्नस्सामत्वम् । जै० उ०१।४७॥ नद्यत् समेत्य साम प्राजनयतां तत्लान्नस्सामत्वम् । जै० उ० १ १ ५१ । २॥ ता वा पता देवता अमावास्यां रात्रि संयन्ति । चन्द्रमा अमावास्यां रात्रिमादित्यम्प्रविशत्यादित्यो ऽग्निम् । तद्यत्सं. यन्ति तस्मात्साम । जै० उ०१।३३। ६, ७ ॥ समा उ ह वा अस्मि श्छन्दासि साम्यादिति नत्साम्नः
सामत्वम् । सा० १ । १ । ५ ॥ ,, तद्यदेष (आदित्यः) सर्वोकैस्सप्रस्तस्मादेष ( आदित्यः )
एव साम । जै० उ० १ । १५ । ५ ॥ (तमेतम्पुरुषं) सामोत छन्दोगाः ( उपासत), एतस्मिन् हीदछ सर्व समानम् । श०१०।५।२।२०।।। यो वै भवति यः श्रेष्टतामश्नुते स सामन्भवत्यसामन्य इति हिनिन्दन्ति । ऐ० ३ । २३ ॥ __ सामन्भवति श्रेष्ठतां गच्छति यो वै भवति स सामन्मयत्य
सामन्य इति ह निन्दन्ते । गा० उ०३ । २० ॥ तद्यत्सा चाऽमश्च तत्सामाऽभवत् नत्सानस्लामत्वम् ।
जै० उ०१। ५३ । ५ ॥ , यद्वै तत्ला चामश्च समवदतां तत्सामाभवत्तत्लाम्नः साम.
त्वम् । गो० उ०३। २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org