________________
[ सान्नाय्यम्
(५८८ ) साधुः ( यजु, ३७ । १० ) अयं वै साधुर्यो ऽयं ( वायुः ) पयतऽ पष
हीमाल्लोकान्त्सिद्धो ऽनुपवते । श०१४ । १ । २ । २३ । साध्या देवाः ( यजु० ३१ । १६ ) प्राणावै साध्या देवास्तऽ एतं (प्रजा
पतिं ) अग्रऽ एवमसाधयन् । श०१०।२।२।३॥ छन्दांसि वै साध्या देवास्ते ऽग्रे ऽग्निनाग्निमयजन्त ने स्वर्ग लोकमायन् । ऐ०१ । १६ ॥ माध्या वै नाम देवेभ्यो देवाः पूर्व आसस्त एतत् ( शतसंवत्सरं ) मत्रायणमुपाय स्तेनावस्ते सगवःसपु. रुषाः सर्व एव सह स्वर्गलोकमायन तां०२५ ॥ ८॥२॥ साध्या वै नाम देवा आसस्ते ऽवछिद्य तृतीयसव. नम्माध्यन्दिनेन सवनेन सह स्वर्ग लोकमायन् ! तां० ८।३।५॥ ८।४।६॥ साध्याश्च त्वा ऽऽप्त्याश्च देवाः पाक्तेनच्छन्दसा त्रिणवेन स्तोमेन शाक्वरेण साम्ना ऽऽरोहन्तु तानन्वारोहामि राज्याय । ऐ० ८ । १२॥ अथैन (इन्द्र) अस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि साध्याश्चाऽऽप्त्याश्च देवाः......"अभ्यषिश्चन्....रा.
ज्याय । ऐ० ८ ॥ ३४॥ साध्रम् (साम) माधं भवति सिद्धयै । तां० १५ । ५ ॥ २८॥ सान.सेः यजु० १२ । १०९) (=सनातनः) पृणक्षि सानसिं तुमिति
पृणक्षि सनातनं क्रतुामेत्येतत् । श०.७ । ३ । १ । ३२ ॥ सान्तपनीया (इष्टिः) उरः सान्तपनीयोरसा हि समिव तप्यते । श०
११ । ५ । २।४॥ सान्तपनो ऽग्निः एष ह वै सान्तपनो ऽग्निर्यद ब्राह्मणो यस्य गर्भाधान
पुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणानप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रवतचर्या दीनि कृतानि भवन्ति स सान्तपनः । गो० पू० २ ।
२३॥ सामाग्यम् (हविः) तमोषधिभ्यश्च वनस्पतिभ्यश्च गोभ्यश्च पशुभ्यश्चा
दित्याच ब्रह्म च ब्राह्मणाः सन्नयन्ते तत्सान्नाय्यस्य साना. ध्यत्वम् । ०४।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org