________________
सादनम् सामरः मत्स्यः सांमदो राजेत्याह तस्योदकेचरा विशः । श० १३ ।
४।३। १२ ॥ सांवतम् (साम ) देवानां वै यक्ष रक्षार्थस्यजिघासस्तान्यतेन
इन्द्रः संवर्स ( प्रलयमिति सायणः ) उपायपद्यत् संवतमुपायपत्तस्मात् सांवः पाप्मा वाव स तानसचत (तमगृहादिति सायणसम्मतः पाठः) तं सांवत्तेनापान
ताप पाप्मान हते सांवत्तेन तुष्टुवानः तां० १४.१२ ७॥ साकंप्रस्थाय्यः (यज्ञः) तद्यत्साकं संप्रतिष्ठन्ते साकं सम्प्रयजन्ते साकं
भक्षयन्ते तस्मात्साकंप्रस्थाय्यः । कौ० ४।९॥ , स एष श्रेष्ठयकामस्य पौरुषकामस्य यज्ञः । कौ०४॥९॥ साकमश्वम् (साम) ते ( देवाः) ऽग्निम्मुखं कृत्वा साकं (सार्द्ध)
अश्वेन (अश्वरूपेणाग्निना) अभ्यक्रामन् यत्साकमश्वे. नाभ्यक्रामस्तस्मात् साकमश्वम् । तां० ८1८॥४॥ यदग्निरश्वो भूत्वा ऽभ्यत्यद्रवत्तत्माकमश्वं सामाऽभवतत्साकमश्वस्य साकमश्वत्वम् । ऐ०३। ४९ ॥ . यदग्निरश्वो भूत्वा प्रथमः प्रजिगाय तस्मात् साकमश्वम् । गो० उ०४।११ ॥ साकमश्वं भवत्युक्थानामभिजित्या अभिक्रान्त्यै । एतेन ह्यग्र उक्थान्यभ्यजयन्तेनाभ्यक्रामन् ।तां०११।११।५,६॥ प्रजापतिः प्रजा असृजत तान् प्राजायन्त स एतत्सामा पश्यत्ताः (प्रजाः प्रजापतिः) अश्वो भूत्वाभ्यजिघ्रत्ताः
प्राजायन्त प्रजनं वा एतत् साम । तो० २० । ४।५॥ - तत् (साकमश्वम् ) उ धुरा सामेत्याहुः । तां० १५ !
साकमेधाः ऐन्द्रो वा एष यक्षक्रतुर्यत् साकमेधाः। कौ ५ । ५ ॥ गो.
उ०१॥ २३ ॥ , एतैर्वे (साकमेधैः) देवा वृत्रमननेतैव व्यजयन्त येयमेषां
विजितिस्ताम् । श०२।५।३।१॥ सांग्रहणी ( इष्टिः ) सांग्रहण्येष्टया यजते । इमां जनता संगृहानीति ।
तै०३।८।१।१॥ सादनम् माईस सादनम् । श०८।१।४।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org