________________
[सहावांस्तरुता ( ५८६ ) सहस्यः (मासः ) एती (सहश्च सहस्यश्च) एव हैमन्तिकौ (मासी)
स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तेनो है।
तो सहश्च सहस्यश्च । श०४।३।१।१८॥ सहस्रम् सर्व वै तद्यत्सहस्रम् । कौ०११। ७ ॥ २५ ॥ १४ ॥
सर्व वै सहस्रम् । श०४।६।१ । १५॥ ६।४।२।७॥
भूमा वै सहस्रम् । श०३।३।३॥८॥ , परम सहस्रम् । तां०१६।९।२॥
(ऋ०६। ६६ । ८) तदाहुः किं तत्सहसमितीमे लोका
इमे वेदा अथो वागिति ब्रूयात् । ऐ० ६ । १५ ॥ , आयुर्वं सहस्रम् । तै०३।८।१५।३॥३।८।१६।२॥
, पशवः सहस्रम् । तां० १६ । १० । १२ ॥ सहनम्भरः एषा ह वाऽ अस्य (अग्नेः) सहस्रम्भरता यदेनमेकं सन्तं
बहुधा विहरन्ति । ऐ० १ । २८ ॥ . सहस्रयोजनम् (यजु० १६ । ५४ ॥ ) अयमग्निः सहस्रयोजनम् । श०
९।१।१।२९॥ एतद्ध परमं दूरं यत्सहस्त्रयोजनम् । श. ९ । १ ।
१।२८॥ सहस्रवर्तनि साम वै सहस्रपर्सनि ( सहस्रवा सामवेदः-इति
पातालमहाभाष्यस्य अ० १ पा. १ प्रथमालिके)।
ष०१४॥ सहसवांस्तोकवापुष्टिमान् ( ० ३ । १३ । ७) संवत्सरो वै समस्तः
सहस्रवांस्तोकवान्पुष्टिमान् । ऐ०२। ४१ ॥
आत्मा वै समस्तः सहस्रवांस्तोकवान्पुष्टि
मान् । ऐ० २।४०॥ सहयस्य प्रतिमा ( यजु० ।।1) पुरुषो वै सहस्रस्य प्रतिमा ।
श०७।५।२।१७॥ सहनियो बाजः ( यजु० १२ । १७) आपो वै सहनियो वाजः । श०
७।१।१।२२॥ सहावांस्तरुता ( ऋ० १० । १७८ । ।) एष (तायः वायुः) वै
सहावांस्तरुतैष हीमाल्लोकान्सचस्तरति । ऐ०४॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org