________________
सहजम्या ] सविता सावित्रः पञ्चकपालः (पुरोडाशः )। तां० २१ । १० । २३ ॥
(वायुः ) यदुत्तरतो वाति । सवितैव भूत्योत्तरतो वाति ।
तै०२।३।। ७॥ ,, (हे देवा यूयं ) सधित्रोदीची (दिशं प्रजानाथ): ऐ०१॥ ७॥
तस्मादुत्तरतः पश्चादयं भूयिष्ठं पवमानः (वायुः ) पवते
सवितृप्रसूतो ह्येष एतत्पवते । ऐ० १ । ७ ॥ , प्रतीचीमेव दिश सवित्रा प्रजानन् । श०३।२।३।१८॥ ,, स ( सविदा ) प्रतीची दिशं प्राजानात् । कौ० ७ । ६॥ ,, सवितृप्रसूतं वा इदमन्नमद्यते । कौ० १२॥ ८॥
सावित्र्युपभृत् । तै० ३।३।७। ६॥ अथ यत्र ह तत्सविता सूर्या प्रायच्छत्सोमाय राज्ञ । कौ०
,, प्रजापति सोमाय राज्ञ दुहितरं प्रायन्छत्सूर्या सावित्रीम् ।
प०४।७॥ सवितुर्वरेण्यम् ( ३० ३ । ६२ । १० ) वेदाश्छन्दांसि सवितुर्वरेण्यम् ।
गो० पू० । ३२॥ समृतः सोम व सवृतः ( ? समृतः-तैत्तिरीयसंहितायां १।६
७।१ ) इति । गो० ७० २ । २४ ॥ १. सवृत( ? समृत-)यज्ञो वा एष यदर्शपूर्णमासी । गो० उ०
२॥२४॥ सहः बलं वै संहः । श०६।६।२ । १३ ॥ ,, ओजः सहः सह ओजः । कौ० ३।५ ॥ , एतौ ( सहश्च सहस्यश्च ) एव हैमन्तिको (मासौ ) स यो
मन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तनो हैतौ सहश्च
सहस्यश्च । श०४।३।१।१८॥ ,, सहसः स्वजः =उभयतःशिराः सर्प इति सायणः] (अभवत्)।
ऐ०३।२६॥ सहचराणि ( शिल्पानि ) तान्येतानि सहचराणीत्याचक्षते नाभानेदिष्ठं
वालखिल्या वृषाकपिमेवयामरुतम् । ऐ०६।३०॥ सहजम्या ( यजु० १५। १६) (वायोः) मेनका च सहजन्या चाप्स
रसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिरिमे तु ते द्यावापृथिवी । श०८।६।१।१७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org