________________
[ सविता
( ५८४ )
सविता अब्भ्रमेव सविता । गो० पृ० १ । ३३ ॥ वेदा एव सविता | गो० पू०
1
१ । ३३ ॥
अहरेव सविता । गो० पू० १ । ३३ ॥
1
पुरुष एव सविता | जै० उ० ४ । २७ । १७ ॥ पशवो वै सविता । श० ३ । २ । ३ । ११ ॥ प्राणो वै सविता | ऐ० १ । १९ ॥
99
99
31
"
33
"
"
45
35
"3
31
"
39
33
39
""
"
""
,,
""
".
3.
SP
प्राण एव सविता श०
प्राणो ह वा अस्य सविता । श० ४ । ४ । १ । ५ ॥
१२ । ९ । १ । १६ ॥ गो० पू० १ । ३३ ॥
मनो वै सविता । श० ६ । ३ । १ । १३, १५ ॥
1
मन एव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४ । २७ । १५ ॥ मनो ह वा अस्य सविता । श० ४ । ४ । १ । ७ ॥
मनः सावित्रम् | कौ० १६ ॥ ४ ॥
यकृत्सविता । श० १२ । ९ । १ । १५ ।।
सविता ( श्रियः ) राष्ट्रम् ( आदत्त) । श० ११ | ४ | ३ | ३ ॥ सविता राष्ट्र राष्ट्रपतिः । तै० २ । ५ । ७ । ४ ॥ श० ११ । ४ । ३ । ६४ ॥
1
तस्मात् (सविता ) हिरण्यपाणिरिति स्तुतः । कौ० ६ । १३ ॥ गो० उ०
॥ २ ॥
उष्णमेव सविता । गो० पू० १ । ३३ ॥
( सविता ) रश्मिभिर्वर्षे ( समदधात् ) । गो० पू० १ । ३६ ॥ तद्वै सुपूतं यं देवः सवितापुनात् । श० ३ । १ । ३ । २२ ॥ देवस्य सवितुर्हस्तः नक्षत्रम् ) । तै० । ५ । १।३ ॥ दातारमद्य सविता विदेय यो नो हस्ताय ( नक्षत्राय) प्रसुवाति यज्ञम् । तै० ३ । १ । ११९ ॥
स ( सविता ) एतं सवित्रे हस्ताय पुरोडाशं द्वादशकपालं निरवपदाशूनां (= षष्टिदिनैः शीघ्रं पच्यमानानां ) व्रीहीणाम् । ततो वै तस्मै ( सवित्रे ) श्रद्देवा अदधत । सविताभवत् । तै० ३ । १ । ४ । ११ ॥
सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं निर्वपति ।
श० | ५ | ३ | १ । ७ ॥
अथ सावित्रः । द्वादशकपालो वाष्ट्राकपालो वा पुरोडाशो भवति । श० २ । ५ । १ । १० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org