________________
सविता]
( ५८३ ) सविता सविता वै देवानां प्रसविता । श० १।१ । २॥ १७ ॥ जै०
उ०३।१८।३॥ , सविता वै प्रसविता । कौ०६।१४॥ , सविता वै प्रसवानामीशे । ऐ० १॥ ३०॥ ७ ॥ १६ ॥ , सविता प्रसवानामीशे । कौ०५।२॥ , एताभिर्वे (रात्रिभिः) सविता सर्वस्य प्रसवमगच्छत् । तां०
२४ । १५।२॥
आदित्य एव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४।२७।११॥ ., असावादित्यो देवः सविता । श०६।३।१ । १८ ॥ , असौ वै सविता यो ऽसौ ( सूर्यः) तपति । कौ० ७॥ ६॥
गो० उ० १॥ २० ॥ , एष वै सविता य एष (सूर्यः ) तपति । श०३।२ । ३॥ १८॥
४।४।१।३॥५॥३।१।७॥ , एष वाव स सावित्रः । य एष (सूर्य्य:) तपति । तै० ३!
१०।९।१५॥ अग्निरेव सविता । जै० उ०४। २७ । १ ॥ गो० पू० १॥३३॥ यो होव सविता स प्रजापतिः । श० १२।३।५ ।१॥ गो०
पू० ५ । २२ ॥ .. प्रजपतिर्व सविता। तां०१६ । ५:१७ ॥ , प्रजापतिः सविता भूत्वा प्रजा असृजत । तै०१।६।४।१॥ ... सविता प्राजनयत् । तै० १।६।२।२॥ , वरुण एव सविता । जै० उ०४ । २७ । ३॥ " विधुदेव सविता । गो० पू० १ । ३३ ॥
स्तनयित्नुरेव सविता । जै० उ० ४ । २७ । ९॥ , वायुरेव सविता । गो० पू० १ । ३३ ॥ जै० उ० ४ । २७ । ५ ॥
(यजु० ३८ । ८) अयं वै सविता यो ऽयं (वायुः ) पवते ।
श०१४।२।२।९॥ ., चन्द्रमा एव सविता । गो० पू०१।३३॥
चन्द्र एव सविता । जै० उ० ४ । २७ । १३॥ . यह एव सविता । गो० पू० १ ३३ ॥ जै० उ०४।२७ १७ ॥
इयं (पृथिवी) वै सविता । श०१३ । १।४।२॥ तै०३। ९।१३।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org